________________
सूत्र
સભાખ્ય-ભાષાંતર
(२) सामामि-न्द्रनी समान ते सामानी, अमात्य, पिता, गुरु, 6पाध्याय, महत्तरनी वा-मात्र
ઈન્દ્રપણાથી રહિત. (તે સામાનિક) (3) वायस्त्रिंशो- मन्त्री, पुरोहितना स्थान होय ते आयस्त्रिंशो. (४) परिषद्यो- भित्रना स्थाने रहेता. (५) मात्भक्षी-अंगरक्षाने स्थाने रहेता. (६) तोडपास-पात (योडीयात), ५२पुरुषोने स्थाने रहेस. (७) मानव-नाय ने स्थाने, सेनापतिना स्थान रहेस, मामी-११४२न। स्थाने रहेत. (८) usी-शवासीयो भने नानीने स्थाने २हेत (प्रजनन) () सालियोग्य-या७२ (नो२) ने स्थाने २हेत. (१०) ल्यविधी-नीय (SAl-यंडा पा) ने स्थाने रहेस. ॥४॥
सूत्रम्- त्रायस्त्रिंश लोकपालवा व्यन्तरज्योतिष्काः ॥४-५॥ અર્થ- ત્રાયશ્ચિંશ અને લોકપાલ સિવાય (આઠ પ્રકારના દેવો) વ્યન્તર અને જ્યોતિષ્કમાં હોય છે.
भाष्यम्- व्यन्तरा ज्योतिष्काश्चाष्टविधा भवन्ति, त्रायस्त्रिंशलोकपालवा इति ।।५।। અર્થ- ત્રાયશ્ચિંશ અને લોકપાલ સિવાયના આઠ પ્રકારે વ્યંતરો અને જ્યોતિષ્ક (દવો) હોય છે. પા.
सूत्रम्- पूर्वयोर्दीन्द्राः ॥४-६॥ योन। (लवनपति-व्यन्तरना) ५० ईन्द्रो होय छे.
अर्थ- प्रथमना
भाष्यम्- पूर्वयोर्देवनिकाययोर्भवनवासिव्यन्तरयोर्देवविकल्पानां द्वौ द्वाविन्द्रौ भवतः, तद्यथाभवनवासिषु तावद्द्वौ असुरकुमाराणामिन्द्रौ भवतः-चमरो बलिश्च, नागकुमाराणां धरणो भूतानन्दश्च, विद्युत्कुमाराणां हरिर्हरिसहश्च, सुपर्णकुमाराणां वेणुदेवो वेणुदारी च, अग्निकुमाराणामग्निशिखोऽग्निमाणवश्च, वातकुमाराणां वेलम्बः प्रभञ्जनश्च, स्तनितकुमाराणां सुघोषो महाघोषश्च, उदधिकुमाराणां जलकान्तो जलप्रभश्च, द्वीपकुमाराणां पूर्णो वशिष्टश्च, दिक्कुमाराणाममितोगति: अमितवाहनश्चेति ॥ व्यन्तरेष्वपि द्वौ किन्नराणामिन्द्रौकिन्नरः किम्पुरुषश्च, किम्पुरुषाणां सत्पुरुषो महापुरुषश्च, महोरगाणामतिकायो महाकायश्च, गन्धर्वाणां गीतरतिर्गीतयशाश्च, यक्षाणां पूर्णभद्रो माणिभद्रश्च, राक्षसानां भीमो महाभीमश्च, भूतानां प्रतिरूपोऽतिरूपश्च, पिशाचानां कालो महाकालश्चेति । ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रमसश्च। वैमानिकानामेकैक एव, तद्यथा-सौधर्मे शक्रः, ऐशाने ईशानः, सनत्कुमारे सनत्कुमार इति, एवं सर्वकल्पेषु स्वकल्पाह्वाः, परतस्त्विन्द्रादयो दश विशेषा न सन्ति, सर्व एव स्वतन्त्रा इति ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org