________________
૯૨
તત્વાર્થાધિગમ સૂત્ર
अध्याय-४
भाष्यम्- तेषां-चतुर्णा देवनिकायानां तृतीयो देवनिकायः पीतलेश्य एव भवति, कश्चासौ ? ज्योतिष्क इति ॥२॥ અર્થ- તે ચારદેવનિકાયમાંના ત્રીજા દેવનિકાયવાળાને પીતલેશ્યા જ હોય છે. (प्रश्न-) थे (जाने Ast4) ओए ? (Gत्तर-) ज्यो४ि ... ॥२॥
सूत्रम्- दशाष्टपञ्चद्वादशविकल्पा: कल्पोपपन्न पर्यन्ताः ॥४-३॥ અર્થ- કલ્પપપન (સ્વામિ-સેવકની મર્યાદાવાળા-અર્થાત્ આચારવાળા તે કલ્પપપત્ન) સુધીના દિવનિકાયો અનુક્રમે) દશ, આઠ, પાંચ અને બાર ભેદે છે.
भाष्यम्-ते च देवनिकाया यथाजयमेवंविकल्पाभवन्ति, तद्यथा- दशविकल्पाभवनवासिनोऽसुरादयो वक्ष्यन्ते, अष्टविकल्पा व्यन्तरा: किन्नरादयः, पञ्चविकल्पा ज्योतिष्का: सूर्यादय:, द्वादशविकल्पा वैमानिका: कल्पोपपन्नपर्यन्ता: सौधर्मादिष्विति ॥३॥ અર્થ- તે (ઉપરોકત) દેવનિકાયના અનુક્રમે આ પ્રમાણેના ભેદો છે. તે આ રીતે, દશમેદવાળા ભવનવાસિ (भवनपति)- असु हेवाशे, मानेवासा व्यन्तरी-२ नि, यारवाणा न्योतिष्ठीસૂર્યાદિ, બારભેદવાળા કલ્પોપપન્ન સુધીના વૈમાનિકો-સૌધર્માદિ III
सूत्रम्- इन्द्र-सामानिक-त्रायस्त्रिंश-पारिषद्याऽऽत्मरक्ष-लोकपालाऽनीक प्रर्कीर्णकाऽऽभि
__ योग्य-किल्बिषिकाश्चैकशः॥४-४॥ अर्थ- - Ashwi sन्द्र, सामान, यस्त्रिंश, पाविषय, आत्मरक्ष, सोपाल, मनी (१९७२), डीएs, मालियोग्य भने ल्यषि से प्रभारी शो होय छे.
भाष्यम्- एकैकशश्चैतेषु देवनिकायेषु देवा दशविधा भवन्ति, तद्यथा-इन्द्राः सामानिकाः त्रायस्त्रिंशाः पारिषद्याः आत्मरक्षा: लोकपाला: अनीकाधिपतयः अनीकानि प्रकीर्णकाः आभियोग्या: किल्बिषिकाश्चेति, तत्रेन्द्रा भवनवासिव्यन्तरज्योतिष्कविमानाधिपतयः, इन्द्रसमानाः सामानिकाः अमात्यपितृगुरूपाध्यायमहत्तरवत्, केवलमिन्द्रत्वहीनाः, त्रायस्त्रिंशा मन्त्रिपुरोहितस्थानीयाः, पारिषद्या वयस्यस्थानीयाः, आत्मरक्षाः शिरोरक्षस्थानीयाः, लोकपाला आरक्षिकार्थचरस्थानीयाः, अनीकाधिपतयोदण्डनायकस्थानीयाः, अनीकानि अनीकस्थानीयान्येव, प्रकीर्णकाः पौरजनपदस्थानीयाः, आभियोग्या दासस्थानीयाः, किल्बिषिका अन्तस्थस्थानीया इति ॥४॥ अर्थ- सा ई- वडियम वो ॥ ५लोय छे. ते भा शत, (१) इन्द्रो, (२) सामान, (3) वायस्त्रिंशो, (४) पापियो (५) आत्मरक्षी, (६) लोपालो, (७) अनाविपतिमी-मनी, (८) use[a (e) लियोयो भने (१०) पिषिो . तभा (१) छन्द्री-मवनपतिमी, व्यंतरी, ज्योतिष्यो भने विमानोना अधिपतिमोत (इन्द्री)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org