________________
સૂત્ર-૧૮
भाष्यम्- तिर्यग्योनिजानां च परापरे स्थिती त्रिपल्योपमान्तर्मुहूर्ते भवतो यथासङ्ख्यमेव, पृथक्करणं यथासङ्ख्यदोषविनिवृत्त्यर्थम् इतरथा इदमेकमेव सूत्रमभविष्यद् उभयत्र चोभे यथासङ्ख्यं स्यातामिति ।
સભાષ્ય-ભાષાંતર
અર્થ- તિર્યંચોની ઉત્કૃષ્ટથી અને જઘન્યથી (આયુ.) સ્થિતિ અનુક્રમે ત્રણ પલ્યોપમ અને અંતર્મુહૂર્ત छे. (जंने सूत्रने) हा पाडवानुं द्वारा यथासंख्य (अनुउभे) ना होषने टाजवा भाटे छे. भेटले } भे भेड ४ सूत्र होत तो (नृतिर्यग्योनीनां स्थिती परापरे त्रिपल्योपमान्तर्मुहूर्तम् यथासंभ्यना खाधारे नृ-तिर्ययनी પર-અપર-ત્રણ પલ્યોપમ-અંતર્મુહૂર્ત એમ થાત) એમ બંનેમાં બંને રીતે યથાસંખ્ય લાગત.
૮૯
भाष्यम्- द्विविधा चैषां मनुष्यतिर्यग्योनिजानां स्थितिः-भवस्थिति: कायस्थितिश्च, मनुष्याणां यथोक्ते त्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थिती, कायस्थितिस्तु परा सप्ताष्टौ वा भवग्रहणानि, तिर्यग्योनिजानां च यथोक्ते समासतः परापरे भवस्थिती ।
अर्थ- या मनुष्यो भने तिर्ययोनी स्थिति में अहारे छे. (१) लवस्थिति भने (२) डायस्थिति. મનુષ્યોની ભવસ્થિતિ પૂર્વોક્ત કહ્યા પ્રમાણે ઉત્કૃષ્ટથી ત્રણ પલ્યોપમ અને જઘન્યથી અંતર્મુહૂર્ત છે. કાયસ્થિતિ તો ઉત્કૃષ્ટથી સાત-આઠ' (નિરન્તર મનુષ્યના) ભવ ની પ્રાપ્તિ છે.
भाष्यम् - व्यासतस्तु शुद्धपृथिवीकायस्य परा द्वादश वर्षसहस्राणि, खरपृथिवीकायस्य द्वाविंशतिः, अप्कायस्य सप्त, वायुकायस्य त्रीणि, तेजःकायस्य त्रीणि रात्रिंदिनानि, वनस्पतिकायस्य दश वर्षसहस्राणि, एषां कायस्थितिरसङ्ख्येया अवसर्पिण्युत्सर्पिण्यो, वनस्पति कायस्यानन्ताः, द्वीन्द्रियाणां भवस्थितिर्द्वादश वर्षाणि, त्रीन्द्रियाणामेकोनपञ्चाशद्रात्रिंदिनानि, चतुरिन्द्रियाणां षण्मासाः, एषां कायस्थितिः सङ्ख्येयानि वर्षसहस्राणि पञ्चेन्द्रियतिर्यग्योनिजाः पञ्चविधाः, तद्यथा - मत्स्या उरगाः परिसर्पाः पक्षिणश्चतुष्पदा इति । तत्र मत्स्यानमुरगाणां भुजगानां च पूर्वकोट्येव । पक्षिणां पल्योपमासङ्ख्येयभागः चतुष्पदानां त्रीणि पल्योपमानि गर्भजानां स्थितिः, तत्र मत्स्यानां भवस्थितिः पूर्वकोटिस्त्रिपञ्चाशद् उरगाणां द्विचत्वारिंशद् भुजगानां द्विसप्ततिः पक्षिणां स्थलचराणां चतुरशीतिर्वर्षसहस्राणि संमूर्च्छिमानां भवस्थितिः, एषां कायस्थितिः सप्ताष्टौ भवग्रहणानि, सर्वेषां मनुष्यतिर्यग्योनिजानां कायस्थितिरप्यपरा अन्तर्मुहूर्तैवेति ॥१८॥
अर्थ- विस्तारथी-शुद्धपृथ्वी डायनी उत्कृष्टथी (लवस्थिति) जार इन्नरवर्ष. भरपृथ्वी डायनी (उत्कृष्टथी ભવ સ્થિતિ) બાવીસ હજારવર્ષ. અકાયની (ઉત્કૃષ્ટથી ભવસ્થિતિ) સાતહજાર વર્ષ. વાઉકાયની (उत्कृष्टथी लवस्थिति) भाग उन्नरवर्ष. ते डायनी (उत्कृष्टथी लवस्थिति) भए। अहोरात्री. વનસ્પતિકાયની (ઉત્કૃષ્ટથી ભવસ્થિતિ) દશહજાર વર્ષ.
Jain Education International
૧. પૂર્વકોડી વર્ષ સુધીના આયુષ્યવાળા મનુષ્યના નિરન્તર છ ભવ થાય ‘ત્યાર બાદ આઠમો ભવ થાય તો યુગલિકમાં જ થાય' ત્યાંથી દેવલોક. અર્થાત્ મોક્ષગમન માટે વધારેમાં વધારે નિરન્તર મનુષ્યોના સાત ભવ સંભવી શકે. આઠ ભવ કરનારો આઠમે ભવે મોક્ષે ન જઈ શકે. કેમકે આઠમે ભવે અવશ્ય યુગલિક થાય.
For Personal & Private Use Only
www.jainelibrary.org