________________
२०
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरू पहेलुं
१ॐ [ ॥ ] से वोव्याद्वेधसा धाम यन्नाभिकमलं कृतं [ । ]हरश्च यस्य कान्तेन्दुकलया कमलं कृतं [ ॥ १* भूपोभव [ ]हृदुरस्थलराज
२ मान श्री कौस्तुभायत करैरुपगूढकण्ठः [ * ] सत्यान्वितो विपुलचकविनिर्जितारिचक्रोप्यकृष्णचरितो भु
३ वि कृष्णराजः [ ॥२* ] पक्षच्छेदभयाशृ [ श्रि ] ताखिलमहाभूभृत्कुलम्राजि - तातें दुर्लध्यादपरैरनेक विमल भ्राजिष्णु
Jain Education International
४ रत्नान्वितात् [।* ] यश्चालुक्य कुलादनृनविवु [ बु ]धवाताश्रयो वारिधे - क्ष्मीन् [म् ]मन्दरवत्सलीलमचिरादाकृष्टवांन्वर्लभः [ ॥ ]
५ तस्याभूत्तनयः प्रतापविसरैराक्रान्त दिग्मण्डले: चण्डांशोः सदृशोप्यचण्डकरता प्रल्हादित क्षमातलः [ । ] धोरो
६ धैर्यधनो विपक्षवनितावक्त्राम्बु [म्बु ] जश्रीहरोहारीकृत्य यशू [ ] यदीयमनिशं दिग्नायिकाभिर्धृतं [ ॥४ ] ज्येष्ठो [ ल् ] लंघन -
७ जातयाप्यमलया लक्ष्म्या समेतोपि सं' यो भून्निर्मलमण्डलस्थितियुतो दोषाकरो न कचित् [ Ix ] कर्णावस्थितदानसं
८ ततिभूतो यस्यान्यदानाधिकं दानं वीक्ष्य सुल[ ज् ]जिता इव दिशां प्रान्ते स्थिता दिग्गजाः [ ॥ १ ]अन्येन जातु विजितं
९
गुरुशक्तिसारमाक्रान्तभूतलमनन्यसमानमानं [] येने हव[ व ]द्धमवलोक्य चिराय गंग [ : ]
१० दूरं स्वनिग्रहभियेव कलिः प्रयातः [ ॥ ६ ] ऐकत्रात्मव [ ] लेने वा[ र् ] इनिधिनाप्यन्यत्र रुव घनं निष्कृष्टा [ सि ]-"
११ भटोद्धतेन विहरद्ग्राहातिभीमेन च [] मातंगान्मदवारिनिर्जरमुचः प्राप्या.
नतात्पल्लवात
१२ तच्चित्रं मदलेशमप्यनुदिनं य स्पृष्टवां कचित् [ ॥७ ] [ हेला ] स्वी [ कृ ] ants राज्यकमलामत्तं प्रवेश्याचिरात् दु
૧ ડા. કલાર્ટે આપેલી છાપ ઉપરથી, ૨ ચિહ્નરૂપ દર્શાવેલ છે. ૩ છંદ શ્લોક અનુષ્ટુપ ૪ છંદઃ વસંતતિલકા ૫ ૬ પહેલાં અનુસ્વારની નિશાની કાતરેલી હતી,પણ પાછળથી ભૂંસી નાંખવામાં આવી છે.
3- शाहू विडित वांया भ्राजिताद् ८ वां ष्टवान् ८ वां लचण्डांशो १० वा सन् છંદ વસંતતિલકા ૧૨ છંદ શ્લોક ૭-૮ શાહૂલવિક્રીડિત ૧૩ આ પાડે તદ્દન ચાકકસ છે. પ્રે, ખુલ્હેર बहन 1 रुद्रा १५ भए दानपत्रमां निष्कृष्टासि पाठ छे ! क्युस्डरना अक्षरान्तरमा નિષ્ફરિ છે. અને ફટેલિથા ગામાં પંક્તિ ૧૦ મીને અંતે સ્પષ્ટરીતે ર્િ અક્ષર છે; પરંતુ મારી માન્યતા પ્રમાણે, તે અઢાર ખરી રીતે કદ્દિ પણ કેતરેઞા ન હતા અને તેની દુાજરી પ્રેા. મ્યુહરના કાલ્પનિક पाहने सगे हे स्पष्ट व आचिराद
For Personal & Private Use Only
www.jainelibrary.org