________________
राष्ट्रकट राजा गाविंद ३ जानां गधनपुरनां पतरां १३ मार्ग मरुमध्यमप्रतिव[ 8 ] लैयों वत्सराज व [ ब ] लै [ : ] ||* ] गौडीयं
शरदिन्दुपादधवलंच्छत्रेद्वयं केवल [-] तस्मान्नाह१४ त तद्यशोपि ककुभां प्रान्ते स्थितं तत्क्षणात् [ ॥८*] लद्ध[ब्ध ]प्रतिष्ठंग
चिराय कलिं सुदूरमुत्साय शुद्धचरितैर्द्धर१५ णीतलस्य [। ] कृत्वा पुनः कृतयुगशृ[ श्रियमप्यशेषं चित्रं कथं निरुपमः
कलिवल्लभोभूत् [॥९+ ] प्रभूधैर्यवतः १६ ततो निरुपमादिन्दुर्यथा वारिधेः शुद्धात्मा परमेश्वरोन्नतशिरः संसक्तपादः सुतः
[*] पद्मानन्दकरः १७ प्रतापसहितो नित्योदयः सोन्नतेः पूर्वाद्रेरिव भानुमानभिमतो गोविंदराजः सतां
[ ॥१०-1. यस्मि [-] सर्व१८ गुणाश्रये क्षितिपतौ श्रीराष्ट[ र कूटान्वयो जाते यादववंशवन्मधुरि [ पा+ ] वासीदलंध्यः परैः [+] दृष्टाशा
बीजुं पतरूं-प्रथम बाजु १९ वधयः कृतास्यसदृशा दानेन येनोद्धता मुक्ताहारवि भू [ पिता ] स्फुटमिति
प्रत्यर्थि नोप् ] यर्थिन् [ ओ] प्यस्याकार२० ममानुषं तृ [ त्रि ] भुवनव्यापत्ति रक्षोचितं कृष्णस्येव निरीक्ष्य यच्छति पित]
काधिपत्यं भुवः [*] आस्तां तात त२१ वैतदप्रतिहता दत्ता त्वया कण्ठिका किन्नाज्ञेव मया धृतेति पितरं युक्तं वचो यो
भ्यधात् [ ॥१२* ] तस्मैि स्वर्ग२२ विभूषणाय जनके जा[ या ]ते यशः शेषतामेकीभूय समुद्यती वसुमतीसंहा
रमाधिच्छया [1] विच्छीयां २३ सहसा व्यधत्त नृपतीनेकोपि योद्वादश ख्यातानप्यधिकप्रतापविसरैः संवर्तकोका
निव [॥१३* ] येना२४ त्यन्तदयालुनाथ निगडक्लेशादपास्यायतात् स्वं देशं गमितोपि दर्पविसराद्यः
प्रातिकूल्ये स्थितः [*] या૧ વાંચે છત્ર ૨ છંદઃ વસંતતિલકા પહેલાં 2 ઉપર અનુસ્વારની નિશાની કતરી હતી પણ પાછળથી ભંસી नावामा मापीछे, ४ - १०-२०:Angelialsत पाया प्राद्धैर्यवतस् ५वया यस्मिन् ९ वाया कृतः सुसदृशा ७ wil& भूषणा हवानुधारतो तो. परंतु पतरामा योभा शत भूषिता पाई , रे पाणी मन भोना बानपत्रमा ५ । वाया अर्थिनाम् [ ११ ] यस्याकार पायो तस्मिन् १० पायो समुद्यतान ૧૧ પ્રથમ તપુર્તિ એમ કતરેલું હતું, પરંતુ અનુસ્વારનું ચિહ્ન સ્પષ્ટ રીતે ભૂંસી નાંખવામાં આવ્યું છે. १२ पाय विच्छापान
..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org