________________
गुजरातला पतिहासिक लेख
त्रीजु पतरूं ५३ व्यः प्रतिपालयितव्यश्च [* यश्चाज्ञानतिमिरपटलावृतमतिराछि( च्छि )
द्यादाछि(च्छि )धमा५४ नक वानुमोदत स पंचभिर्महापातकैः सोपपातकैश्च संयुक्तः स्यात् [ ॥ इ५५ त्युक्तं च भगवता वेदव्यासेन व्यासेन[ । षष्टिं वर्षसहस्राणि स्वर्ग तिष्ठति
भूमिदः ५६ आछे( च्छे )त्ता चानुमन्ता च तान्येव नरके बसेत् [॥ ]व( ब )हुभिर्व___सुधा भुक्ता राजभि[ :* ]सगरादि५७ भिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं[॥* ] सर्वानेता( न् )भाविनः
पार्थिवे -* ]द्रां( न् )भूयो ५८ भूयो याचते रामभद्रः सामान्योयं ध ध )म सेतु[ र नृपाणां काले काले
पालनीयो ५९ भवद्भिः [1] इति कमलदलांवु( वु )वि( विं )दं ( 2 )लोलां शृ( श्रि )यम
नुचि( चिं )त्यं (त्य )मनुष्य जीवितं च ६० अतिविमलभनो भिरात्मनैर्न हि पुरुषैः परकितयोपि गोप्याः [. ] ६१ लिखितं श्रीमद् अरुणादित्येन वत्सराजपुत्रेण भूविराम दूतकं [ 1 ]
૧ આ અક્ષર પહેલાંની નની નિશાની માત્ર કાતરનારની ભૂલથી જ છે.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org