________________
गोविंद ३ जानां वणीनां ताम्रपत्री
बीजं पतरूं बीजी बाजु ३७ शत्यस्तुवः संविदितं यथा मयूरखण्डीसमावासितेन मया मातापित्रोरात्मनश्चै
हिकामुष्मिक३८ पुण्ययशोभिवृध्धये । वेंगि वास्तव्यतचातुर्विद्यसामान्यभारद्वाजसगोत्रत
[तिरी यसब ब्रमचा३९ रिविष्णुभट्टपौत्राय दामोदरदु[ द्वि वेदिपुत्राय दामोदरचतुर्वेद ( दि )भट्टाय ___ नासीकदेशीयवटनगर ४० विषयान्तरगतः अम्व[ म्ब ]कग्रामः तस्य चाघाटाः पूर्वतः वडवुरै ग्रामः
दक्षिणतः वारिखंडग्रामः ४१ पश्चिमतः पल्लितवाडग्रामः पुलिन्दानदी च उत्तरतः पद्मनालयामः एवमयं
चतुराधा४२ टनोपलक्षितः सोद्रंगः स[ सो परिकरः सदंडदशापराधः सभतोपात्तप्रत्यायः
सोत्पाद्यमा. ४३ मविष्टिकः सधान्यहिरण्यादेयः अचाटभटप्रवेश्य[ :* ]सव्वैराजकीयानामह४४ स्तप्रक्षेपणीयः आचा( च )न्द्रार्कार्णवक्षितिसरित्पर्वतसमकालीन[:*]पुत्रपौत्रान्व४५ यक्रमोपभोग्यः पूर्वप्रदत्तदेवत्र( ब ) मदायवर्जितोभ्यन्तरसिध्या भूमि ४६ (छि च्छि द्रन्यायेन शकनृपकालातीतसंवत्सरशतेषु सप्तसु तूं( त्रिं )शदधिके ४७ षु व्ययसंवत्सरे वैशाखसितपौर्णमासीसामग्रहणमहापर्वणि व( ब )४८ लिचरुवैश्वदेवाग्रिहोत्रातिथिपंचमहायज्ञकृ( क्रि )योत्सर्पणार्थं स्नात्वाद्योदकातिसर्गे४९ ण प्रतिपादितः[ । * ]यतोस्योचितया व( ब )म( ह्+म )दायस्थित्या मुंजतो
भोजयतः कृषतः कर्ष५० यतः प्रतिदिशतो वा न कैश्चिदल्पापि परिप[ -* ]थना कार्या[ * ]
तथागामिभद्रनृपतिभिरस्म । ५१ द्वंश्यैरन्यैर्वा सामान्यं भूमिदानफलमवेत्य विद्युल्लोलान्यनित्य[ आन्य ]
ऐश्वर्याणि तृणाग्रल५२ मजलबिन्दु चंचं( च )लं च जीवितमाकलय्य स्वदायनिर्विशेषोयमस्मदा
[दा योनुमन्त૧ આંહિ ફ્રિ વાંચે છે, પણ બીજા પદનો વ્યંજન રપષ્ટ રીતે જ જ વંચાય છે. અને અહી પહેલા અક્ષરની સાથે તે વાંચવાથી એક સમજી શકાય તેવું અને જાણીતું નામ આપણે જાણી શકીએ છીએ, તેથી એનાથી ઉલટું વાંચવાનું કારણ નથી. ૨ મી. ધન વાનર વાંચે છે; પરંતુ પ્રતિકૃતિ પ્રમાણે તે ખોટું છે. 3 भी. वायन तुर' पाय छे; परंतु छन। ये अक्षरे। य स पणे वुर छ. ४ मी. धन पक्लितवार વાંચે છે; પરંતુ છેલ્લા પદનો વ્યંજન ૩ છે અને ૨ થી ૫ મી. વાધન વાટ વાંચે છે, પરંતુ છેલો ઉપાય વ્યંજન ન છે.
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org