________________
संखेडामांथी मळेलुं रणग्रहर्नु नाघ्रपत्र
अक्षरान्तर १ ब्राह्मणादित्यशर्मायो उदकातिसर्गेणोछिष्टं यतोस्यास्मद्वशैरन्यैर्वामामिभोग
पतिभि अय-' २ मैस्मादायोनुमन्तव्य पालयितव्यश्च यो वाज्ञनतिमिरपटला 'वितराच्छिन्द्यादा
च्छिन्द्यमान वा३ नुमोदेत स पञ्चभिर्महापातकै[ : ]संयुक्त[ : ]स्याइत्युक्तञ्च भगवता वेदव्यासेन
व्यासेन षष्टिवरिष४ सहस्राणि स्वगर्गे मोदति भूमिदर्दी आच्छेत्ता चानुमन्ता च तान्येव नरके वसे"
विन्ध्याटवीष्वतोयासु शुष्क५ कोटरवासिन[ : ]''क्रिष्णाहयो हि जायन्ते भूमिदानापहारका[ : ]यानीह दत्तानि
पुरा नरेन्द्रैर्दानानि ६ धर्मार्थयशस्कराणि निर्भुक्तमाल्यप्रतिमानि तानि को णाम साधु[ : ]पुनराद
धीति स्वदत्तों परदत्तां वा ७ यत्नाद्रक्ष युधिष्टिर' मही' महिमतों श्रेष्ठ दातातुच्छ्योनुपालनमिति < संवत्सरशतत्रये एकनवत्ये वैशाखबहुलपञ्चदश्यां सं. ३९२ वैशाख व १५ ९ दूतकोत्र भोगिकपालकटज्ञान[ : ]दिनकरकिरणाभ्यर्चनरतस्य स्वहस्तोयं श्रीवी
तरागसूनो १० रणग्रहस्य श्रीददपादान्ताति" लिखितंमिदं सन्धिविग्रहाधिक्रित मात्रिभटेन
पायो १ शर्मणे २ णोत्सृष्टः 3 पतिभिरय ४ मस्मदायो ५ मन्तव्यः { वृतमतिरा ७ दाच्छियमानं ८ स्यादि षष्टि वर्ष १० भूमिदः ११ वसेत् १२ कृष्णा १३ नाम १४ दधीत १५ दत्तां १६ युधिष्टिर १७ महीं १८ महीमतां १८ दानाच्छ्यो २० एकनवत्या २१ आतेः २२ विग्रहाधिकृत.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org