________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर १ ...' सुदि १५ गुरौ ॥ अद्येह श्रीमदण-' २ ...(ज् ) आवलीविराजितपरमभट्टारक महा३ ... तिवरलध्व ( ब्ध )प्रौढप्रतापनिजभुज- [ विक्र]-' ४ ... सा( शा )कंभरीभूपालश्रीदेवंतीनाथ श्रीमत्के५ ... तन्नियुक्तमहामात्यश्रीजसोधव - ६ ... [ स्त ] मुद्राव्यापारान्परिपंथयति त्येत. ७ ... ( जा )बिराज श्री कुमारपालदेवेन निज८ ... ले तन्नियुक्तमहासा(ध )निक श्रीरा [ज्य ] ९ ... [ध्व (ब्ध ) ! ] श्री उदयपुर( रे ) [ स्थारों ? ]वकान्वयमहारा[ज]१० ... महाराजपुत्र श्री वसंतपाल[ लेनात्र अनु- ? ] ११ ... रव्य[ ते ]' यथा ।। अद्य सामग्रहणपर्वणि १२ ... [ स्वर्ण ! ] समाहृततीर्थोदकैः स्नात्वा जगद् [ गु]१३ ... [ स्व ] पुण्यजसोतिवृधये ' उदयपुरे कारि१४ ." गृहोपेत [ - ) देवगृहा[ वा | सन पानीय [ को |१५ ... का[ दि ] गृहोपेतं सिंघ [ द्रौ ? ] तुर २[गाश्चाष्टौ ? ] १६ ... मोपेतं श्रीऊदलेस्व(श्व )रदेव य स (त्त्र ) म. १७ ... सा(शा )सनेन प्रदत्ता [-] तथा खे( श्रे )छोद [ कुक ? ]. १८ " कोडावो १ एका प्रदत्ता [*] अस्मत्प्रद१९ ... वंस( श )जैः पालनीयं [ ॥* ] अस्यार्थे [ या अन्यलो ! ]२० ... मंगलं महाश्री [ :* ] ॥3
१ मा तिनी यात भारी मान्यता प्रमाणे मारी:-ॐ संवत् १२२० वर्षे पौष सुदि १५ गुरौ २ मेले-अणहिलपाटके समस्तराजावली 3 महाराजाधिराजपरमेश्वरो मापतिवरलब्ध अय। मे प्रमाणे नाई है। ४ विक्रमरणांगणविनिर्जित-मा प्रभारी सभासनी धारणा २१मी य. ५ श्रीद पायन ससस शिक्षामा હશે; પરંતુ રબિંગમાં બે અક્ષરે ભૂસી નાંખી આગળનો ૪ નો શ કર્યો હોય એમ જણુાય છે, જેનાથી भूपालावन्तीनाथये प्रभाशे पायन सूयवाय. ६ कुमारपालदेवकल्याणविजयराज्ये. ७ यशोधवळे श्रीश्रीकरणादौ समस्तमुद्राव्यापारान् ८ एतस्मिन्काले प्रवसमाने महाराजाधिराज : निजप्रतापोपार्जित सभासने प्रान्त मया Geeनाम पतारत। स स ५७१, मन्दुले मेवो भाले १७ 60 महुवा थु. १० लिख्यते ૧૧ માંતિ અને ટલીક જગ્યાએ નીચેના ભાગમાં અક્ષરો એ બધા અસ્પષ્ટ છે કે, ચેકસ વાંચન આપી શકવું બને તેમ નથી, વો પુરુષારોમિર ૧૩ આ પછી એક વધારાની પંક્તિ લખેલી છે જે કાઇ જુદી જ ભીપિમાં છે અને તેને આગલી પંકિત સાથે કંઈ પણ સંબંધ હોય એમ દિસતું નથી.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org