________________
गुजरातना ऐतिहासिक लेख ३६ ... ... ... पुरमिदं चौलुक्यचूडामणिः ॥ २४ [॥ ] पादाक्रांतरसा
तलो गिरिरिव श्लाघ्यो महाभोगतः शृंगारीव तरंगिणीपतिरिव स्फारोदयद्वारभूः । ३७ स्सर्पत्कपिशीर्षको जय इव क्रव्यादनाथद्विषां नारीवर्ग रावेष्टकांत[रु ]चिरः
सालोयमालोक्यते ॥ २५ [1] भोगाभोगमनोहरःपणशतैरुत्तुंग३८ ... ... ... ... ... गतां धारयन् यातः कुंडलितां च यज्ञपुरुष
स्याज्ञावशेनागतः । रत्नस्वर्णमहानिधि पुरमिव त्रातुं स शेषस्थितः प्राकारः सुधया
सितोप३९ ... ... ... लशिराः संलक्ष्यते वृत्वान् ॥ २६ [॥ ] काम कामस
मृद्धिपूरकरमारामाभिरामाः सदा । स्वच्छंदस्वपततत्परैर्द्विजकुलैरत्यंतवाचालिताः। ४० उत्सर्पगुणशालिवप्रवलयप्रीतैः प्रसन्ना जनैः । रत्रांताश्च बहिश्च संप्रति भुवः शोभा
द्भुतं बिभ्रतिः ॥ २७ [॥] लक्ष्मीकुलं क्षोणिभुजो दधानः प्रौ४१ ... ... ... ढोदयाधिष्टितविग्रहोयं । विभ्राजते नागरकाम्यवृष्टि वप्रश्व
चौलुक्यनराधिपश्च ॥ २८ [1] यावत्पृथ्वी पृथविरचिताशेषभूभृन्निवेशा। यावत्कीर्तिः सगरनृपतेर्विद्यते सागरोयं । तावन्नंद्याद्विजवरमहास्थानरक्षानिदान
श्रीचौलुक्यक्षितिपतियशः कीर्तनं वप्र एष ॥ ४३ ... ... ... ... ... ... ॥२९ [1] एकाहनि [ष्प ]
न्नमहाप्र-धः श्रीसिद्धराजप्रतिपन्नबंधुः । श्रीपालनामा कविचक्रवर्ती प्रशस्तिमेताम
करोत्प्रशस्तां ॥ ३० [1] ४४ संवत १२०८ वर्षे आश्विन शुदि [ प ] गुरौ लिखितं नागरब्रामणपंडितवाल__णेन ॥ चौलुक्य[ नाम्ना ह्य ]धिपेन कारिता प्रतोलिका या४५ ... ... ... ... [र्जु ]न [ बा ]रिकोपनत् । पुनर्नवीना लतफहा
त-वेगमिर्जाने ~ - नेन नृपेण कारिता ॥ १ [] चैत्रमासे शुभ्ने पक्षे प्रति
पद्गुरुवासरे । नंदाष्टनृपे ४६ ... १६८९ वर्षे प्रशस्तिलिखिता पुनः ।। २ [1]" नागरब्राह्मणजोशीवेणी
सुतन विष्णुजीकेन लिखिता प्रशस्ति ॥" शुभं भवतु ॥ छ ।।
१ वांया संप्रधाय सकलं. २ पाये। इवेष्टकातरुचिरः ३ पायो फणशतैरुत्तुंगता; पुरमिदं; शेषः; वृत्तवान् ४ पांय स्वच्छंदः स्वन मथवा स्वर; अत्रांतश्च बहिश्च; बिभ्रति. ५६न्द्र१० वय धिष्ठित; वृष्टिवप्रश्च ६४मन्दाक्रान्ता वान्या निदान; एषः ७७६ नात. वांया महाप्रबन्धः । वायो संवत्. असमानावना भयो सनया, અને ૨ અથવા ૩ હોય. ૯ ઇદ વંશસ્થ અને ઇન્દ્રવંશાને ઉપજાતિ. વાંચે વારિોપ ૧૦ છંદ અનુષ્યભ मी तिना पडमा यरमा : ५६ मधु छे. या प्रशस्तिलिखिता. ११ वांय सुतेन प्रशस्तिः.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org