________________
४३
कुमारपालना राज्यनी वडनगरप्रशस्ति २५ ..... ... वी नष्टोदीच्यनराधिपोजितसितछत्रैः प्रसूनोज्वलः । छिन्न__प्राच्यनरेंद्रमालिकमलै प्रौष्यत्फलद्योतित छाया दूरमवर्द्धयन्निज२६ .... .... कुले यस्य प्रतापद्रुमः ॥ १७ [॥] आचारः किल तस्य रक्षण
विधिविनेशनि शितप्रत्यूहस्य फलावलोकिशकुनज्ञानस्य म[त्रान्वयः । २७ .... .... .... देवीमंडलखंडिताखिलरिपोर्युद्धं विनोदात्सवः । - श्रीसोमेश्वरदत्तराज्यविभवस्याडंबरं वाहिनी ॥१८ [] राज्ञानेन च भुज्य-~~ २८ ... .... ... .... भगा विश्वंभरा विस्फूरद्रनद्योतितवारिराशिरशनां ____ शीताद्रिविंध्यस्तनीं । एता भूषयदस्थिकुंडलमिव श्रुत्याश्रयं ष्टता विभ्रा[ णा ] » २९ .... .... गराह्वयं द्विजमहास्थानं सुवर्णोदयं ॥ १९ [॥] आब्रह्मादि
ऋषिप्रवर्चितमहायज्ञक्रमोत्तंभितैयूपैर्दत्तकरावलंबनतया पादव्यपेक्षाच्युतः । ३० धोत्रैव चतुयुगेपि कलिनानंदः परिस्पंदते तेनानंदपुरेति यस्य विबुधैर्नामांतरं निर्मि: तं ॥ २० [ ॥ ] आश्रातद्विजवर्गवेदतुमुलैर्बाधिर्यमारापि३१ ... ... ... ... तः शश्वद्धोमहुताशधूमपटलरांध्यव्यथां लंभितः ।
नानादेवनिकेतनध्वजशिसाघातैश्च खंजीकृतो यस्मिन्नद्य कलि स्वकालविहितोत्सा३२ ... ... ... ... ... ... हापि नोत्सर्पति ॥ २१ [॥]
सर्पद्विप्रवधूजनस्य विविधालंकाररत्नांशुभिः स्मेराः संततगीतमंगलरवैर्वाचालतां
प्रापिताः । अस्तांतोत्सवलक्ष्यमाण३३ ... ... ... ... विभात्कर्षप्रकाशस्थितौ मार्गी एव वदंति यत्र नृपतेः - सौराज्यसंपद्गुणं ॥ २२ [1] अस्मिन्नाकराक्षमापद्विजजनस्त्राणं करोत्यध्वरै
रक्षां शांतिकपौष्टिकै वितनुते ३४ ... ... ... ... भूपस्य राष्ट्रस्य च । मा भूतस्य तथापि तीव्रतपसो
बाधेति भक्तया नृपो । वप्र विप्रपुराभिरक्ष[ण]कृत निर्मापयामास सः २३ [1] अस्मिन्वप्रगुणेन तोय
... निलयाः प्रीणंति लोकं जलैः कामं क्षेत्रभुवोपि वप्रकलितास्तन्वंति धान्यश्रियं । एवं चेतसि संप्रधाय सकलब्रह्मोपकारेछया । चक्रे वप्र. विभूषितं
....१ प्रथम अवा२५ मां से: ५६ धारा हाय सेभ हेमाय छे. पायो पोज्झित; मौलिकमलैः पुष्यत् अथवा शुष्यत् ; द्योतितच्छायां. २ वायो विधिवि; ज्ञानं तु; विनोदोत्सवः 3 पाया भुज्यमानसुभगा; रशना; स्तनी; एषा; तिष्ठति; नगराह्वयं. ४ पायो कलिता. ५ पाया अश्रान्त; आरोपितः; शिखाघातैश्च; कलि:; त्साहोपि। वांया विभवोस्कर्ष ७ पायो अस्मिन्नागर वंशजद्विज; पौष्टिके वि; वप्रं.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org