________________
गुजरातना ऐतिहासिक लेख १५ का ० । तथा अनयैव स्थित्या चोरुयाबाडे वलइजे च ग्राह्यं ॥ तथा लाठिवद्रा
पथके वहंतशुल्कमंडपि १६ कामध्यात् दिनप्रति ठ० श्रीमूलुकेन रूपकैकः प्रदत्तः ॥ तथा चोरूयावाडे
न्यसमस्तवृहत्पुरुषरे. १७ कमतीभूय चतुराधाटनविशुद्धा यथा प्रसिद्धपरिभोगा सवृक्षमालाकुला वीसण
वेलीग्राममार्गस-- १८ मासन्ना देगुयावावीनामवापी राजानुमत्या श्रीसहजिगेश्वराय प्रदत्ता ॥ तथा
श्रीवामनस्थल्यांशुल्क१९ मंडपिडीपकायांदिनप्रति का १ तथा द्यूतमध्ये दिनप्रतिका १ तथापत्रकुय्यां
भराप्रतिपत्रशत १ तथावी २० डहरा । केरी । वाटुया । प्रभृतिनां प्रत्येकं पत्र ५० तथातलाराभाव्यमध्यात्
तांवुलिकहढे प्रति प्रतिदि २१ नपत्र २ मडावापूग १ देवदाय समस्तोयं समस्तै विभूमिपैः पालनीयो
नुमान्यश्च दानाच्छ्योनु २२ पालनं ॥ शिवः पात्रं जनो दाता पालकः पुण्यभाक्परं । लोपकृच्च महापापी
विचार्यैवं प्रपालयेत् यत २३ उक्तं च ॥ _हुभिर्वसुधा वुक्ता राजभिः सगरादिभिः यस्य यस्य यदा भूमि
स्तस्य तस्य तदाफलं ॥ श्री मद्विक्रमसं २४ वत् १२०२ तथा श्री सिंहसंवत् ३२ आश्विनवदि १३ सोमे ॥ प्रशस्तिरियं
नि(मिता) ॥ कृतिरियंपरमपाशुप२५ ताचार्यार्यमहापंडितश्रीप्रसर्वज्ञस्य ॥
१ मंडपिकायां
२
३ यः
४ व
५ भु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org