________________
मांगरोळमांनी सोढडी वावमांनो शिलालेख
अक्षरान्तर १ ॥ उँ ॥ उँ नमः शिवाय ॥ मुकुटः स हरस्य पातु वः शशिपंकेरुहकंदकांक्षया ॥
गंगनादचिरेण य२ त्र सा सुरहंसीव पपात जान्हवी ॥ कृत्वा राज्यमुपारमन्नरपतिः श्रीसिद्धराजो
यदा दैवादुत्तम. ३ कीर्तिमंडितमहीपृष्ठो गरिष्टो गुणैः ॥ आचक्राम ऋगित्य ( झटित्य ) चिंत्यम
हिमा तद्राज्यसिंहासनं श्रीमा४ नेष कुमारपालनृपतिः पुण्यप्ररूढोदयः ॥ राज्येऽमुष्य महीभुजोभवदिहे श्री
गृहिला५ ख्यान्वये श्रीसाहारइति प्रभूतगरिमाधारो धरामंडनं ॥ चौलुक्यांगनिगूहकः
सहजिगः ख्या६ तस्तनुजस्ततस्तत्पुत्रा बलिनो बभूवुरवनौ सौराष्ट्ररक्षाक्षमाः ॥ एषामेकतमो
वीरः सोम७ राज इति क्षितौ ॥ विख्यातो विदधे देवं पितुर्नाम्ना महेश्वरं ॥ श्रीसोमनाथदे
वस्य जगत्यां पू८ ण्यवृद्धये ॥ इंदुकुंदयशाश्चके कीर्तिमेरुसमाश्रितं ॥ पूजार्थमस्य देवस्य भ्राता
ज्येष्ठोस्य मूलुकः॥ ९ सुराष्ट्रानायकः प्रादाच्छासनं कुलशासनं ॥ ठे० श्रीसहजिगपुत्रठ० श्रीमूलुकेन
श्रीसहजिगे१० श्वरदेवस्यानवरतपंचोपचारपूजाहेतोः श्रीमन्मंगलपुरशुल्कमंडपिकायां दिनप्रतिका? ११ तथा तलाराभाव्यमध्यात्दिनं प्रति का १ तथा बलीवईछाटमाणकाभाव्ये( छा )टां
प्रति १ क१२ पभृतगडकंप्रति का ४ तथा रासभछाटां प्रति का. ॥ तथा समस्तलोकेन निः
शेषवल्लीकारै१३ श्च पत्रभरांवीडहराकेरीवाटुयाप्रभृतीनां प्रत्येकंका० ॥ तथा पत्रभृतंउटभरक
प्रतिका २॥ १४ तथापत्रभृतगंत्रीप्रति = १ क्षेत्रप्रतिउच्चतामायेका १ तथा आगरमध्ये खुंटित
खरालिहासाप्रति
ग. १ह ३नि ४ ता.
ठाकोर
कार्षापण
८ ८ द्रम ९ तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org