________________
૧૧૨
રાણકપુરની પંચતીથી
[१८]
ओं० ॥ नमः सर्वज्ञाय ।। संवत् ११९५ आसउज वदि १५ कुजे ॥ अयेह श्रीन[डू लडा[गि]कायां महाराजाधिराज श्रीराय[पालदेवे । विजयी(यि) राज्यं कुर्वतीत्येतस्मिन् काले श्रीमदुर्जिततीर्थ(\) श्री ने]मिनाथदेवस्य दीपधूपनवे द्य]पुष्पपूजाद्यर्थे गृहिलान्वयः राउ० ऊधरणसूनुना भोक्तारि (?) ठ० राजदेवेन स्वपुण्यार्थे स्वीयादानमध्यात् मार्गे गच्छताना वृषभानां शेकेषु यदाभाव्यं भवति तन्मध्यात् विश]तिमो भागः चंद्रार्क यावत् देवस्य प्रदत्तः ॥ अस्मवंशीयेनान्येन वा केनापि परिपंथता न करणीया ।। अस्मद(६)त्तं न केनापि लोप नी]यं ॥ स्वहस्ते परहस्ते वा यः कोपि लोपष्यं(ष्य)ति । तस्याहं करे लग्नो न लोप्यं] मम शासनमिदं ॥ लि० पां]सिलेन ॥ स्वहस्तोयं साभिज्ञानपूर्वक राउ० . रा[ज देवेन मतु दत्तं ॥ अत्राहं साक्षिणा ज्योतिषिक[ दूदू ]पासूनुना गिनः(ना)। तथा पला० पाला० पृथिवा १ मागुल] । देपसा । रापसा ।। मंगलं महा[श्रीः] ।
[१९] ॥ द० ॥ संवत् १२०० कार्तिक वदि ७ रवौ महाराजाधिराज श्रीरायपालदेवराज्ये श्रीनडूलडागिकायां रा० राजदेव ठकुरायां श्रीनडूला[ई]यमहाजनेन(नैः) सर्वैः मिलित्वा श्रीमहावीरचैत्ये दानं दत्तं []ततैलचोपड पाइय प्रति । क०१ धानलवनपि तत् द्रोणं प्रति भा० ३ कपास लोहगूढ खांड हींगु मांजीठातोल्ये धडी प्रति घु०३ पुग हरी
૧૮. ટેકરી ઉપર આવેલા શ્રી નેમિનાથના મંદિરમાં લેખ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org