________________
નાડલાઈના શિલાલેખા
નાડલાઈના શિલાલેખા
[१६]
॥ ६० ॥ संवत् ११८७ फाल्गुन सुदि १४ गुरुवार श्रीषंडेरका - न्वयदेशीचैत्ये देवश्रोमहावीर[[]] दत्तः मोरकराग्रामे घाणकतैलवलमध्यात् चतुर्थभागचा हुमाणपापयरासुतविंशराकेन कलशो दत्तः ॥ रा. वीच्छरा समेतसाखियभराडौ नागसिड ऊतिषरावीद्धरामोसरि लक्ष्मण ( ? ) बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । ज ( य ) स्य २ यदा भूमिस्तस्य तस्य तदा फलं ॥
૧૧૧
[१७]
ओं ॥ संवत् १९८९ माघ सुदि पञ्चम्यां श्रीचाहमानान्वय श्रीमहाराजाधिराज [रायपा]लदेव (वः) तस्य पुत्रो (त्रौ ) रुद्रपाल अमृतपा[लौ] ताभ्यां माता श्रीराज्ञी मा[न]लदेवी तया [नदू ]ल[डा ]गिकायां सतां परजतीनां [ रा ] जकुलपल[म]ध्यात् पलिकाद्वयं घाण [कं] प्रतिधर्माय प्रदत्त (त्तं ) । मं० नागसिवप्रमुख समस्त ग्रामीणक रा० त्तिमटा वि० सिरिया वणिक पोसरि लक्ष्मण एते साखिं ( एतान् साक्षिणः) कृत्वा दत्तं लोपकस्य यदु (तू) पापं गोहत्या सहस्रेण । ब्रहम ( झ ) हत्या स ( स ) तेन च तेन पापेन लिप्यते सः ॥ • श्री ॥
Jain Education International
૧૬. શ્રીઆદિનાથ ભગવાનના મંદિરમાંના લેખ.
૧૭. શ્રીઆદિનાથ પ્રભુના મંદિરના સભામ’ડપમાં બે સ્તંભ ઉપર રહેલા ચાકડામાંના લેખ.
For Personal & Private Use Only
www.jainelibrary.org