________________
નાડલાઈના શિલાલેખ
૧૧૩ तकीप्रमुखगणितैः सहस्रं प्रति पुगु १ एतत्तु महाजनेन वेतरेण धर्माय प्रदत्तं लोपकस्य जतु (यत्) पापं । गोहत्यासहस्रेण ब्रह्महत्याशतेन च। तेन पापेन लिप्यते ॥
[२०] ओं ।। संवत् ] १२०० जेष्ट (ज्येष्ठ) [सुदि ५ गुरौ श्रीमहाराजाधिराजश्रीरायपालदेवराज्ये .. हास....समए (ये) रथयात्रायां आगतेन रा० राजदेवेन आत्मपाइला मध्यात् । सर्वसाउपुत्र ] बिसो(शो)पको दत्तः।। आत्मीयघाणकतेलव(प([ल] मध्यात्। माता(तृ)निमित्तं पलिकाद्वयं सो २ दत्तः (त्तं) महाजनग्र(ग्रा)मीणजनपदसगक्षाय(क्षं) धर्माय निमित्त विंसो(शो)पको(कः) पलिकाद्वयं दत्तं ।। गोहत्यानां सरोहण ब्रह्महत्यास(श)तेन च ॥ स्त्रीहत्या भ्रूणहत्या च (भ्यां) जतु (यत्) पापं तेन पापेन लिप्यते सः ॥
[२१]
ओं॥ संवत् १२०२ आसोज वदि ५ शुक्रे श्रीमहाराजाधिराज श्रीरायपालदेवराज्ये प्रवर्त माने] श्रीनदूलगाडिकायां । रा० राजदेव ठक्कुरेण प्रवर्ति मानेन ॥ [श्री]महावीरचैत्ये साधुतपोधननिष्ठार्थे] श्रीअभिनवपुरीयबदार्या अत्रित्ये]षुः समि]स्तवणजारकेषु देसी मिलित्वा (देश्यां मिलितेषु) वृषभ[भ]रित जतु (यत्) पाइलालगमाने (नं) ततु (द्) वीस प्रति रूआ २ किराडउआ गाडं प्रति रू०१ वण जारकै.
૨૦. શ્રી આદિનાથ ભગવાનના મંદિરના સભામંડપમાં બે સ્તંભોના ચોખઠાની સામી બાજુને લેખ.
Jajn Education International
For Personal & Private Use Only
www.jainelibrary.org