________________
પરિશિષ્ટ [માતર અને સહેજ ગામ સંબંધી પ્રતિમા લેખો !
[१] માતર તીર્થના મૂળનાયક શ્રીસુમતિનાથ પ્રભુની પાદપીઠ પર લેખ – ____ संवत् १५२३ वर्षे वैशाष वदि ७ रवौ प्राग्वाटज्ञातीय सा गोना भार्यारत्न पुत्र समधर.... ... ..भार्या जासी धर्मादे पुत्री लीलीप्रमुखकुटुंबयुतेन श्रेयसे श्रीसुमतिनाथबिंबं प्रतिष्ठितं तपागच्छनायकश्रीसोमसुंदरसूरिपट्टप्रभाकरश्रीमुनिसुंदरसूरिपट्टनभस्तलदिनकरतरणिश्री... .. श्रीरत्नशेषरसूरिपट्टपूर्वाचलसहस्रांकुर स० श्रीलक्ष्मीसागरसूरिभिः सीहुंजग्रामे । कल्याणमस्तु कारयितुः ।। श्रीः ॥
[२] વેજલપુરના શ્રી આદિનાથ જિનાલયમાં રહેલી ધાતુપ્રતિમા ઉપરને, સહુંજ ગામવાસીએ પ્રતિમા ભરાવ્યાને લેખ :–
संवत् १५२३ वर्षे वै० शु० ३ शनौ श्रीसीहुंजग्रामवास्तव्य प्राग्वाटज्ञातीय श्रे० झाझा भा० मेघादे पुत्र श्रे० कालाकेन भा० हची पु० करणावता वीछा गांगादिकुटुंबयुतेन स्वपितृव्य श्रे० भूणाश्रेयोर्थ श्रीनमिनाथबिंबं का० प्र० तपागच्छेशश्रीलक्ष्मीसागरसूरिभिः ॥
२. “ यातुप्रतिभा समस " मा. २ (सं. श्री सिगर-- सरि) मा : 3५७, ५. ६१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org