SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ભારતીય અભિલેખવિદ્યા मूतनामिह पृष्ठतः करिवधूपृष्ठप्रतिष्ठाजुषां तन्मूविम लाश खत्तकगताः कांतासमेता दश । चौलुक्यक्षितिपालवीरधवलस्याद्वेतबंधुः सुधीस्तेजःपाल इति व्यधापय इयं श्रीवस्तुपालानुजः ॥ ६४ तेजःपाल: सकला जोपजीव्यस्य वस्तुपालस्य । सविधे विभाति सफल: सरोवरस्येव सहकारः ॥ ६५ तेन भ्रातृयुगेन यां प्रतिपुरग्रामाध्वशैलस्थलं वापी पनिपानकाननसरःप्रासादसत्रादिका । धर्मस्थानपरंपरा नवतरा चक्रेऽथ जीर्णोद् धृता तत्संरव्यापि न बुध्यते यदि पर तद्वेदि नी मेदिनी ।। ६६ शंभोः बासगतागतानि गणयेद्यः सन्मतिये ऽथ वा नेत्रोन्भीलनमीलनानि कलयेन्म[1]क डनाम्ना मुनेः । सरव्यातु सचिवद्वयीविरचितामेतामपेतापरव्यापारः सुकृतानुकीर्तनततिं सो[]प्युज्जिहीते यदि सर्वत्र वर्त्ततां कीर्ति रश्वराजस्य शाश्ती । सुकतुसुकतु च जानीते यस्य संततिः ॥ ६८ आसीच्चडमंडितान्वयगुरुनागेद्रगच्छश्रियश्चूडारत्नप्रयत्नसिद्ध महिमा सूर्थिहेंद्राभिधः । तस्माद्विस्यनीयचारुचरितः श्रीशांति सूरिस्ततोप्यानंदामरसूरियुग्ममुदगच्चन्द्राक'दीप्तद्युति ॥ ६९ श्रीजैनशासनवनीनवनीरवाहः श्रीमांस्ततोऽप्यघहरो हरिभद्रसूरिः । विद्या पदोन्मदगदेष्वनवद्यवैद्यः रख्यातस्ततो विजयसेनमुनीश्वरोऽयं ॥ ७० गुरो स्त] Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy