SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ સોલંકી રાજ્યના શિલાલેખ प्रयाति विधायिनाऽध्वना ॥ ५५ श्री तेजःपालतनयस्य गुणानमुष्य श्री सिंहकृतिनः कति न स्तुवंति । श्री धनोद धुरतरैरपि यैः समतादुद्दानता त्रिजगति क्रि ३५. ३६. ३७. ३४. ३९ यते रूप कीर्तेः ॥ ५६ गुणधनविधानकशः प्रकटयमवेष्टितश्च खलसः । उपचयमयते सततं सुजनैरुपजीव्यमानोऽपि ॥ ५७ सहदेवसचिवस्य नंदन : पूर्णसिंह इति लीलुकासुतः । तस्य नंदति सुतो [S]यमहलणा - देविभूः सुकृतवेश्म पेयङः ॥ ५८ जभूनुपमा पत्नी तेजःपालस्य मंत्रिणः । लावण्यसिंहनामायमायुष्मानेतयः सुतः ॥ ५९ तेजःपालेन पुण्यार्थं तयेः पुत्रकलत्रयोः । हर्म्य श्रीनेमिनाथस्य तेने तेनेदमवुदे ।। ६० तेज:पाल इति क्षिती दुसचिव : खोज्य (जज्ञ ) लाभिः शिलाश्रश्रेणीभिः स्फुरविदुकु दरुचिरं निप्रभोर्म दिरं । उच्चैर्म नमतो जिन [वरा] वासद्विपंचाशतं ताषु बलानकं च पुरतो निष्पादयामासिवान् ॥ ६१ श्रीमच्चड - [4] संभवः [सम] भवच्चंड प्रसादस्ततः सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः । श्री मल्हूणिगमलदेव सचिव श्रीवस्तुपालाह्वयास्तेजः समन्विता जिनमतारामन्नमन्नीरहाः ॥ ६२ श्रीमंत्रीश्वरवस्तुपालतनयः श्रीजै त्रिसिंहाहूवयस्तेजःपुनश्च विश्रुतमतिर्लावण्यसिंहाभिधः । एतेषां दशमूर्तयः कश्विरस्कंधाधिरूडाचिरं राजते निदर्शनार्थनयतां दिग्नायकानामिव ॥ ६३ Jain Education International For Personal & Private Use Only ૩૩૩ www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy