________________
ભારતીય અભિલેખવિદ્યા
मत्रिणां बुद्धिधाम्नां । चक्रेऽभ्यासः स खलु विधिना नूनमेन विधातु तेजःपालः कथमितरथाधिक्यमापैष तेषु ॥ ४८ अस्ति स्वस्तिनिकेतन तनुभृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलिकृतामुत्रीतले पालयन् । आत्मीयं ब
हु मन्यते न हि गुणग्राम च कामदकिश्चाणक्यो[s]पि चमत्करोति न हृदि प्रेक्षास्पद प्रेक्ष्य यं ।। ४९ इतच ॥ मह. श्रीतेजःपालस्य पाया श्रीअनुपमदेव्याः पितृवंशवर्णनं ।। प्राग्वाटान्वयम डलैकमुकुट श्रीसांद्रचंद्रावतीवास्तव्यः स्त
वनीयकीतिलहरिप्रक्षालितशातलः । श्रीगागामिधया सुधीरजनि यवत्तानुरागादभूत्को नाप्तप्रमदा नदोलितशिरा नोद्भतरोगा पुमान् ।। ५० अनुसृतसज्जनसरणिध रणिगना मा बभूव तत्तानय : । स्वप्रभुहृदये
गुणिना हारेणेव स्थितं येन ।। ५१ त्रिभुवनदेवी तस्य त्रिभुवनविख्यातशीलसंपन्ना । . दयिताऽभूदनयोः पुनरंगं द्वधा मनस्त्वेकं ॥ ५२ अनुपभदेवी देवी साक्षादाक्षायणीव शीलेन । तद्दहिता सहिता श्रीतेजःपालेन
पत्याऽभूत् ।। ५३ इयमनुपामदेवी दिव्यवृत्तप्रसूनव्रततिरजनि तेज.पालमंत्रीशपत्नी । नयविनयविवेकौचित्यदाक्षिण्यानप्रमुखगुणगणे दुद्योतिताशेषगात्रा ॥ ५४ लावण्यसिहस्तनयस्तयोरयं रयं जयन्निं
द्रियदुष्टवाजिनां । लब्ध्वापि मीनध्वजमंगलं वयः
३३.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org