SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ લકી રાજ્યના બે શિલાલેખ 3. २४. धरायामायातवत्येष न निश्चयो मे ॥ ३९ धारावर्षसुतोऽयं जयति श्रीसोमसिंहदेवो यः । पितृतः शैर्य विद्यां पितृव्यकादनामुभयतो जगृहे ॥ ४० मुक्त्वा विप्रकरानरातिनिकरान्निर्जित्य तत्किंचन प्रायत्संप्रति सोम सिंहनृपतिः सोमप्रकाशं यशः । येनोर्वीतलमुज्व(ज्ज्व)लं रचयताप्युत्ताम्यतामीर्यया सव्वेषामिह विद्विषां न हि मुखान्मालिन्यमुन्मूलितं ॥ ४१ वसुदेवस्येव सुतः श्रीकृष्ण: कृष्णराजदेवोऽस्य । मात्राधिकप्रतापो यशोद या संश्रितो जयति ॥ ४२ इतश्च [u] अन्वयेन विनयेन विद्यया विक्रमेण सुकृतक्रमेण च । कापि को[5]पि न पुमानुपैति मे वस्तुपालसदृशो दृशोः पथि ॥ ४३ यता ललितादेवीतनयमवीतनयमाप सचिवेंद्रात् । नाम्ना जयंत सिंह जयंतभिंद्रात्पुलोमपुत्रीव ।। ४४ यः शैशवे विनयवैरिणि बोधव ध्ये धत्ते नय च विनय च गुणोदय च। सो[s]य मनोभवपराभवजागरूकरूपा न क मनसि चुबति जैत्रसिंहः ॥ ४५ श्री वस्तुपालपुत्रः कल्पायुरय जय तसिहोऽस्तु । कामादधिक रूपं निरूप्यते यस्य दान' च ॥ ४६ स श्रीतेजःपाल:सचिवश्चिरमस्तु तेजस्वी । येन जना निश्चिताश्चिंतामणिनेव नंदति ॥ ४७ यच्चाणक्यामरुगुरुमरुदव्याधिशुक्रादिकानां प्रागुत्पादं व्यधितभुवने २८. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy