________________
330
ભારતીય અભિલેખવિદ્યા
तं मत्वा परमारणकरसिकं स व्याजहार श्रुतेराधारः परमार इत्यजनि तन्ना चाऽथ तस्यान्वयः ॥ ३२ श्रीधूनराजः प्रथम वभूव भूवासास्तत्र नरेंद्रवंशे । भूमीभृतो यः कृतवानभिज्ञान् पक्षद्वयोच्छे
इनवेदनासु ।। ३३ धंधुक-ध्रुवभटादयस्ततस्ते रिपुद्विपघटाजितोऽभवन् । यत्कुलेऽजनि पुमान्मनोरमी रामदेव इति कामदेवजित् ॥ ३४ रोदःक दरवति कीर्तिलहरीलिप्तामृतांशुद्युतेरप्रद्युम्नवशो यशोधवल इ
-
त्यासीत्तनूजस्ततः । यश्चौलुक्यकुमारपालनृपतिप्रत्यर्थितामागतं मत्वा सत्वरमेव मालवपति बल्ल(ला)लमालब्धवान् ॥ ३५ शत्रुटोणीगलविदलनेोन्निद्रनिस्तृ(स्त्रि)शधारो धारावर्षः समजनि सुतस्तस्य विश्वप्रास्यः । क्रोधाक्रांतप्र
धनव सुधानिश्चले यत्र जाता*च्योतन्नेत्रोत्पलजलकणाः कोकणाधीशपत्न्यः ॥ ३६ सो[s]यं पुनर्दाशरथिः पृथिव्यामव्याहतौजाः स्फुटमुज्जगाम । मारीचवैरादिव योऽधुलापि [मृ]गव्यमव्यग्र मतिः करोति ॥ ३७
सामं
तसिंहसमितिक्षितिक्षतौजः श्रीगूर्जरक्षितिपरक्षणदक्षिणासिः । प्रह्लादनस्तदनुजो दनुजोत्तमारिचारित्रमत्र पुनरज्व(ज्ज्व)लयांचकार ॥ ३८ देवी सरोजासनसंभवा किं कामप्रदा किं सुरसौरभेयी । प्रहलादनाकारघरा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org