________________
સોલંકી રાજ્યના બે શિલાલેખ
૩૨૯
तस्मादनंतरमनंतरितप्रतापः प्राप क्षिति क्षतरिपुलवणप्रसादः । स्वर्गापगाजलवलयितशंखशुभ्रा बभ्राम यस्य लवणाब्धिमतीत्य कीर्तिः
सुतस्तस्मादासीद्दशरथककुत्स्थप्रतिकृतेः प्रतिक्ष्मापालानां कवलितबलो वीरधवलः । यशः पूरे यस्य प्रसरति रतिक्कांतमनसामसाध्वीनां भग्नाऽभिसरणकलायां कुशलता ॥ २७ चौलुक्यः सुकृती स वीरधवल: क
णेजपानां जपं . यः कणेऽपि चकार न प्रलपतामुद्दिश्य यौ मंत्रिणौ । आभ्यामभ्युदयातिरेकरुचिरं राज्यं स्वभत्तः कृतं वाहानां निवहा घटाः करटिनां बद्धाश्च सौधांगणे ॥ २८ तेन मंत्रिद्वयेनायं जाने जानूपवर्तिना ।
वि१७. भुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियं ॥ २९ इतश्च [1]
गौरीवरश्वशुरभूधरसंभवोऽयमस्त्यर्बुदः ककुदमद्रिकदंबकस्य । मंदाकिनी घनजटे दधदुत्तमांगे यः श्यालक: शशिभृतोऽभिनयं करोति ॥ ३० क्वचिदिह विहरंती/
१८.
क्षमाणस्य रासाः प्रसरति रतिरंत क्षणाकांक्षतोऽपि । क्वचन सुनिभिरर्थ्यां पश्यतस्तीर्थवीथीं भवति भवविरक्ता धीरधीरात्मनोऽपि ॥ ३१ श्रोयः श्रोष्टवशिष्ठहोजहुतमृक्कुडान्मृतंडात्मजप्रद्योताधिकदेहदीधितिभ
र: को[s]प्याविरासीन्नरः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org