________________
૩૨૮
ભારતીય અભિલેખવિદ્યા
१०.
११.
नस्य भ्राता विश्वविभ्रांतकीर्तिः ॥ १५ तेजःपालस्य विष्णोश्च कः स्वरूपं निरूपयेत् । स्थितं जगत्रयीसूत्रं यदीयोदरकंदरे ॥ १६ जाल्हू-माऊ-साऊ
धनदेवी-सोहगा-वयजुकारव्याः । पदमलदेवी चैषां क्रमादिमाः सप्त सोदयः ॥ १७ एतेऽश्वराजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदरवासलोभेन ॥ १८ अनुजन्मना समेतस्तेज:पा
लेन वस्तुपालोऽयं । मदयति कस्य न हृदयं मधुमासो माधवेनेव ॥ १९
पंथानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तभिव स्परंतो । सहोदरौ दुर्द्धरमोहचौरे संभूय धमध्विनि तौ प्रवृत्तौ ॥ २० इदं सदा सो
दरयोरुदेतु युगं युगव्यायतदोर्युगश्रि । युगे चतुर्थेऽप्यनघेन येन
कृतं कृतस्यागमनं युगस्य ॥ २१ मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल महीवलयमिदं भाति यत्कीर्त्या ॥ २२
१३.
कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाप्येकः । वामोऽभूदनयोर्न तु सोदरयोः कोऽपि दक्षिणयोः ॥ २३
धर्मस्थानांकितामुवी सर्वतः कुर्खताऽमुना। दत्तः पादो बलाबंधुयुगलेन कलेगले ॥ २४ इतश्चौलुक्यवीरा
णां वंशे शाखाविशेषकः । अणेराज इति ख्यातो जातस्तेजोमयः पुमान् ॥ २५
१४.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org