SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ ૩૨૮ ભારતીય અભિલેખવિદ્યા १०. ११. नस्य भ्राता विश्वविभ्रांतकीर्तिः ॥ १५ तेजःपालस्य विष्णोश्च कः स्वरूपं निरूपयेत् । स्थितं जगत्रयीसूत्रं यदीयोदरकंदरे ॥ १६ जाल्हू-माऊ-साऊ धनदेवी-सोहगा-वयजुकारव्याः । पदमलदेवी चैषां क्रमादिमाः सप्त सोदयः ॥ १७ एतेऽश्वराजपुत्रा दशरथपुत्रास्त एव चत्वारः । प्राप्ताः किल पुनरवनावेकोदरवासलोभेन ॥ १८ अनुजन्मना समेतस्तेज:पा लेन वस्तुपालोऽयं । मदयति कस्य न हृदयं मधुमासो माधवेनेव ॥ १९ पंथानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तभिव स्परंतो । सहोदरौ दुर्द्धरमोहचौरे संभूय धमध्विनि तौ प्रवृत्तौ ॥ २० इदं सदा सो दरयोरुदेतु युगं युगव्यायतदोर्युगश्रि । युगे चतुर्थेऽप्यनघेन येन कृतं कृतस्यागमनं युगस्य ॥ २१ मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु । मुक्तामयं किल महीवलयमिदं भाति यत्कीर्त्या ॥ २२ १३. कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाप्येकः । वामोऽभूदनयोर्न तु सोदरयोः कोऽपि दक्षिणयोः ॥ २३ धर्मस्थानांकितामुवी सर्वतः कुर्खताऽमुना। दत्तः पादो बलाबंधुयुगलेन कलेगले ॥ २४ इतश्चौलुक्यवीरा णां वंशे शाखाविशेषकः । अणेराज इति ख्यातो जातस्तेजोमयः पुमान् ॥ २५ १४. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy