________________
સેલંકી રાજ્યના બે શિલાલેખ
३२७
तस्यासीद्दयिततमा कुमारदेवी देवीव त्रिपुररिपोः कुमारमाता ॥ ७ तयोः प्रथमपु
त्रोऽभून्मंत्री लूणिगसंज्ञया । दैवादवाप बालोऽपि सालोक्यं [व]ासवेन [स]: ॥ ८ पूर्वमेव सचिवः स कोविदैगण्यते स्म गुणवत्सु लूणिगः । यस्य निस्तुषमतेर्मनीषया धिकृतेव धिषणस्य धीरपि ॥ ९ श्रीमल्लदेवः श्रि
तमल्लिदेवस्तस्यानुजो मंत्रिमतल्लिकाऽभूत् । बभूव यस्यान्यधनांगनामु लुब्धा न बुद्धिः शमलब्धबुद्धेः ॥ १० धर्मविधाने भुवनच्छिद्रपिधाने विभिन्नसंधाने । सृष्टिकृता न हि सृष्टः प्रतिमलो मल्लदेव
स्य ॥ ११ नीलनीरदकदम्बमुक्त वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गलहस्तो हस्तिमल्लदशनांशुषु दत्तः ॥ १२
तस्यानुजो विजयते विजितेंद्रियस्य सारस्वतामृतकृताद्भुतहर्षवर्षः । श्रीवस्तु
[पाल इति भालतलस्थितानि दौस्थ्याक्षराणि सुकृती कृनिनां विलुपन् ॥ १३ विरचयति वस्तुपाल चुलुक्यसचिवेषु कविषु च प्रवर : । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा ॥ १४ तेजःपालपालितस्वा
मितेज:पुजः सो[s]यं राजते मंत्रिराजः । दुर्वृत्तानां शंकनीयः कनीया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org