SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ સેલંકી રાજ્યના બે શિલાલેખ ३२७ तस्यासीद्दयिततमा कुमारदेवी देवीव त्रिपुररिपोः कुमारमाता ॥ ७ तयोः प्रथमपु त्रोऽभून्मंत्री लूणिगसंज्ञया । दैवादवाप बालोऽपि सालोक्यं [व]ासवेन [स]: ॥ ८ पूर्वमेव सचिवः स कोविदैगण्यते स्म गुणवत्सु लूणिगः । यस्य निस्तुषमतेर्मनीषया धिकृतेव धिषणस्य धीरपि ॥ ९ श्रीमल्लदेवः श्रि तमल्लिदेवस्तस्यानुजो मंत्रिमतल्लिकाऽभूत् । बभूव यस्यान्यधनांगनामु लुब्धा न बुद्धिः शमलब्धबुद्धेः ॥ १० धर्मविधाने भुवनच्छिद्रपिधाने विभिन्नसंधाने । सृष्टिकृता न हि सृष्टः प्रतिमलो मल्लदेव स्य ॥ ११ नीलनीरदकदम्बमुक्त वेतकेतुकिरणोद्धरणेन । मल्लदेवयशसा गलहस्तो हस्तिमल्लदशनांशुषु दत्तः ॥ १२ तस्यानुजो विजयते विजितेंद्रियस्य सारस्वतामृतकृताद्भुतहर्षवर्षः । श्रीवस्तु [पाल इति भालतलस्थितानि दौस्थ्याक्षराणि सुकृती कृनिनां विलुपन् ॥ १३ विरचयति वस्तुपाल चुलुक्यसचिवेषु कविषु च प्रवर : । न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा ॥ १४ तेजःपालपालितस्वा मितेज:पुजः सो[s]यं राजते मंत्रिराजः । दुर्वृत्तानां शंकनीयः कनीया Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy