SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३०२ ભારતીય અભિલેખવિદ્યા १६. पघातकारिणामुप [प्लवा]नां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्ष विक्रमः विक्रमोपसंप्रा પતરું બીજું १. प्तविमलपात्थििवश्रीः परममा [द्देश्वरो ] महासामन्तमहाराजश्रीधर सेन X कुशली सर्वानेव स्वानायुक्तकद्राङ्गिकमहत्तरचाट[भट].... २. ध्रुवाधिकरणिकविषयपतिरा [ज] स्थानीयोपरिककुमारामात्य हस्त्यश्वारोहादीनन्यांश्च यथासंबध्यमानकान्समाज्ञापयत्यस्तु वस्संवि ३. दितं यथा मया मातापित्रोः पुण्याण्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्तये वलभ्यां आचार्य्यभदन्तस्थिरमतिकारितश्री बप्पपादीय ४. विहारे भगवतां बुद्धानां पुष्पधूपगन्धदीपतैलादिक्रियोत्सर्जणार्थं नानादिगभ्यागतार्य्यभिक्षुसङ्घस्य च चीवरपिण्डपातग्लानभैषजाद्यर्थं विहारस्य च ख ण्डस्फुटितविशीर्णप्रतिसंस्कारणार्थं हस्तवप्राहरण्यां महेश्वरदासेनकग्रासधाराखेरस्थल्यां च देवभद्विपत्रिकाग्रामौ सोद्रङ्गौ सौपरिकरौ सवा ६. तभूतप्रत्यायसधान्यभागमोगहिरण्यादेयौ सोत्पद्यमानविष्टिकरौ सदशापराधौ समस्तराजकीयानामहस्तप्रक्षेपणीयौ भूमिच्छिद्रन्या [येन] ५. ७. आचन्द्राकर्णवसरित्क्षितिस्थितिपर्वतसमकालीनौ उदकातिसर्गेण देवदाय निसृष्टौ यत उचितया देवविहारस्थित्या भुंजतः कृष [त : ] ८. कर्षयतः प्रतिदिशतो वा न कैचिव्याघाते वर्तितव्यो ( व्यं) आगामिभद्रनृपतिभिरस्मद्वंशजेरन्यैव्र्वानित्यान्यैश्वय्र्याण्यस्थिरां (रं) मानुष्यं सामान्यं च [ भूमि- ] ९. [दानफल] मवगच्छद्भिश्यमस्मद्दायो[s] नुमंतव्यः परिपालयितव्यश्च यश्चैनमाच्छिन्यादाच्छिद्यमानं वानुमोदेत स पञ्चभिर्महापा[तकै ] १०. [स्सोप]पातकैस्संयुक्तः स्यात् इत्युक्तं च भगवता वेदव्यासेन व्यासेन ॥ षष्टिं वर्षसहस्राणि स्वर्गे सोदति भूमिदः । आच्छेत्ता चानुमन्ता च . [ तान्येव नर] के ११. Jain Education International वसेत् ॥[१] बहुभिर्व्वसुधा मुक्ता राजभिस्सगरादिभिः [1] यस्य यस्य या भूभिः तस्य तस्य तदा फलम् ॥[२] For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy