________________
३०२
ભારતીય અભિલેખવિદ્યા
१६. पघातकारिणामुप [प्लवा]नां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरिभोगदक्ष विक्रमः विक्रमोपसंप्रा
પતરું બીજું
१. प्तविमलपात्थििवश्रीः परममा [द्देश्वरो ] महासामन्तमहाराजश्रीधर सेन X कुशली सर्वानेव स्वानायुक्तकद्राङ्गिकमहत्तरचाट[भट]....
२. ध्रुवाधिकरणिकविषयपतिरा [ज] स्थानीयोपरिककुमारामात्य हस्त्यश्वारोहादीनन्यांश्च यथासंबध्यमानकान्समाज्ञापयत्यस्तु वस्संवि
३.
दितं यथा मया मातापित्रोः पुण्याण्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्तये वलभ्यां आचार्य्यभदन्तस्थिरमतिकारितश्री बप्पपादीय
४. विहारे भगवतां बुद्धानां पुष्पधूपगन्धदीपतैलादिक्रियोत्सर्जणार्थं नानादिगभ्यागतार्य्यभिक्षुसङ्घस्य च चीवरपिण्डपातग्लानभैषजाद्यर्थं विहारस्य च ख
ण्डस्फुटितविशीर्णप्रतिसंस्कारणार्थं हस्तवप्राहरण्यां महेश्वरदासेनकग्रासधाराखेरस्थल्यां च देवभद्विपत्रिकाग्रामौ सोद्रङ्गौ सौपरिकरौ सवा
६. तभूतप्रत्यायसधान्यभागमोगहिरण्यादेयौ सोत्पद्यमानविष्टिकरौ सदशापराधौ समस्तराजकीयानामहस्तप्रक्षेपणीयौ भूमिच्छिद्रन्या [येन]
५.
७. आचन्द्राकर्णवसरित्क्षितिस्थितिपर्वतसमकालीनौ उदकातिसर्गेण देवदाय निसृष्टौ यत उचितया देवविहारस्थित्या भुंजतः कृष [त : ]
८. कर्षयतः प्रतिदिशतो वा न कैचिव्याघाते वर्तितव्यो ( व्यं) आगामिभद्रनृपतिभिरस्मद्वंशजेरन्यैव्र्वानित्यान्यैश्वय्र्याण्यस्थिरां (रं) मानुष्यं सामान्यं च [ भूमि- ] ९. [दानफल] मवगच्छद्भिश्यमस्मद्दायो[s] नुमंतव्यः परिपालयितव्यश्च यश्चैनमाच्छिन्यादाच्छिद्यमानं वानुमोदेत स पञ्चभिर्महापा[तकै ]
१०. [स्सोप]पातकैस्संयुक्तः स्यात् इत्युक्तं च भगवता वेदव्यासेन व्यासेन ॥ षष्टिं वर्षसहस्राणि स्वर्गे सोदति भूमिदः । आच्छेत्ता चानुमन्ता च . [ तान्येव नर] के
११.
Jain Education International
वसेत् ॥[१]
बहुभिर्व्वसुधा मुक्ता राजभिस्सगरादिभिः [1] यस्य यस्य या भूभिः तस्य तस्य तदा फलम् ॥[२]
For Personal & Private Use Only
www.jainelibrary.org