SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ કેટલાંક મહત્વના દાનશાસન ૩૦૧ २. [पोपनत ]दानमानार्जवोपाजितानुरागानु[रक्तमौल]भृत[मित्र] श्रोणीबलावाप्त [राज्यश्रीः] परममाहेश्वरः श्रीसेनापतिभटार्कस्तस्य सुत[स्तत्पा]दरजो[रु]ण३. नतपवित्रीकृतशिराः शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपादनखपतिदीधितिः दीनानाथकृपणजनोपजीव्यमानविभवः परममा४. हेश्वरः श्रीसेनापतिधरसेनः तस्यानुज[स्तत्पाद]प्रणामप्रशस्ततरविमलमणिमन्वा दिप्रणीतविधिविधानधर्मा धर्मराज इव विनयविहित५. व्यवस्थापद्धतिरखिलभुवनमण्डलाभोगेकस्वामिना परमस्वामिना स्वयमुपहित. राज्याभिषेकमहाविश्राणनावपूतराज्यश्रीः परममाहे६. श्वरः महाराजश्रीद्रोणसिहः सिह इव तस्यानुजस्स्वभुजबलपराक्रमेण परगज घटानीकामेकविजयी शरणैषिणां शरणमवबोद्धा ७. शास्त्रार्थतत्त्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितकामफलभोगदः परम. भागवतः महाराजश्रीध्रुवसेनस्तस्यानुजः ८. [तच्चारणारविन्दप्रणतिप्रविधौताशेषकल्मषः सुविशुद्धस्वचरितोदकप्रक्षालिताशे षकलिकलङ्कप्रसभनिजिताराति९. [पक्षप्रथितमहिमा] परमादित्यभक्तः श्रीमहाराजधरपट्टः तस्य सुतरतत्पादसप र्यावाप्तपुण्योदयशैशवात्प्रभृतिखङ्गद्वितीयबाहुरेव सम१०. [दपर]गजघटास्फोटनप्रकाशितसत्त्वनिकषस्तत्प्रतापप्रणतारातिचूडारत्नप्रभासंसक्त सव्यपादनखपङ्क्तिदीधितिः सकलस्मृति११. प्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरंजनान्वर्थराज.शब्द: रूपकान्तिस्थैर्यधैर्य बुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरु१२. धनेशानतिशयानः शरणागताभय[प्रदान]परतया तृणवदपास्ताशेषस्वकार्य्यफल: प्रार्थनाधिकार्थप्रदाना नंदितविद्वत्सुह[त्प्रण]१३. यिहदयः पादचारीव [सकलभुवनमण्डलाभोगप्रमोद:] परभमाहेश्वरी महाराज श्रीगुहसेनस्तस्य सुतस्तत्पादनख[मयूखसंतान]१४. [विसृत]जाह्नवीजलौघप्रक्षालिताशेषकल्मषः प्रण] यिशतसहस्रोपजीव्यमानभोग संपद्रूपलो[भा] दिवाश्रितस्सरसमाभिगामिकैगुणैः १५. सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनु यिपालथित। [धर्मदायानामपाकर्ता प्रजो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy