________________
કેટલાંક મહત્વના દાનશાસન
૩૦૧ २. [पोपनत ]दानमानार्जवोपाजितानुरागानु[रक्तमौल]भृत[मित्र] श्रोणीबलावाप्त
[राज्यश्रीः] परममाहेश्वरः श्रीसेनापतिभटार्कस्तस्य सुत[स्तत्पा]दरजो[रु]ण३. नतपवित्रीकृतशिराः शिरोवनतशत्रुचूडामणिप्रभाविच्छुरितपादनखपतिदीधितिः
दीनानाथकृपणजनोपजीव्यमानविभवः परममा४. हेश्वरः श्रीसेनापतिधरसेनः तस्यानुज[स्तत्पाद]प्रणामप्रशस्ततरविमलमणिमन्वा
दिप्रणीतविधिविधानधर्मा धर्मराज इव विनयविहित५. व्यवस्थापद्धतिरखिलभुवनमण्डलाभोगेकस्वामिना परमस्वामिना स्वयमुपहित.
राज्याभिषेकमहाविश्राणनावपूतराज्यश्रीः परममाहे६. श्वरः महाराजश्रीद्रोणसिहः सिह इव तस्यानुजस्स्वभुजबलपराक्रमेण परगज
घटानीकामेकविजयी शरणैषिणां शरणमवबोद्धा ७. शास्त्रार्थतत्त्वानां कल्पतरुरिव सुहृत्प्रणयिनां यथाभिलषितकामफलभोगदः परम. भागवतः महाराजश्रीध्रुवसेनस्तस्यानुजः ८. [तच्चारणारविन्दप्रणतिप्रविधौताशेषकल्मषः सुविशुद्धस्वचरितोदकप्रक्षालिताशे
षकलिकलङ्कप्रसभनिजिताराति९. [पक्षप्रथितमहिमा] परमादित्यभक्तः श्रीमहाराजधरपट्टः तस्य सुतरतत्पादसप
र्यावाप्तपुण्योदयशैशवात्प्रभृतिखङ्गद्वितीयबाहुरेव सम१०. [दपर]गजघटास्फोटनप्रकाशितसत्त्वनिकषस्तत्प्रतापप्रणतारातिचूडारत्नप्रभासंसक्त
सव्यपादनखपङ्क्तिदीधितिः सकलस्मृति११. प्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरंजनान्वर्थराज.शब्द: रूपकान्तिस्थैर्यधैर्य
बुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरु१२. धनेशानतिशयानः शरणागताभय[प्रदान]परतया तृणवदपास्ताशेषस्वकार्य्यफल:
प्रार्थनाधिकार्थप्रदाना नंदितविद्वत्सुह[त्प्रण]१३. यिहदयः पादचारीव [सकलभुवनमण्डलाभोगप्रमोद:] परभमाहेश्वरी महाराज
श्रीगुहसेनस्तस्य सुतस्तत्पादनख[मयूखसंतान]१४. [विसृत]जाह्नवीजलौघप्रक्षालिताशेषकल्मषः प्रण] यिशतसहस्रोपजीव्यमानभोग
संपद्रूपलो[भा] दिवाश्रितस्सरसमाभिगामिकैगुणैः १५. सहजशक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपतिसमतिसृष्टानामनु
यिपालथित। [धर्मदायानामपाकर्ता प्रजो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org