SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ કેટલાંક મહત્ત્વનાં દાનશાસન ર૯પ ३. नतान्यराजो वर्णाश्रमव्यवस्थापनप्रवृत्तचक्र एकचक्ररथ इव प्रजानामातिहरः परमादित्यभक्तः परमभट्टारकमहाराजाधिराजश्रीप्रभाकरवर्धनस्तस्य पुत्त्रस्त त्पा[दा]४. नुध्यातस्सितयश प्रतानविच्छुरितसकलभुवनमण्डलः परिगृहीतधनदवरुणेन्द्रप्रभृति लोकपालतेजारसत्पथोपाजितानेकद्रविणभूमिप्रदानसंप्रीणितार्थिहृदयो ५. [s]तिशयितपूर्वराजचरितो देव्याममलयशोमत्या(त्यां) श्रीयशोमत्यामुत्पन्नः परमसौगतस्सुगत इव परहितैकरतः परमभट्टारकमहाराजाधिराजश्रीराज्यवर्धनः । राजानो युधि दु टवाजिन इव श्रीदेवगुप्तादयx कृत्वा येन कशाप्रहारविमुखास्सर्वे समं संयताः । उत्खाय द्विषतो विजित्य वसुधाङ्कृत्वा प्रजानां प्रियं प्राणानुज्झितवानरातिभवने सत्यानुरोधेन यः ।[१] तस्या ७. नुजस्तत्पादानुध्यातः परममाहेश्वरी महेश्वर इन सर्वसत्त्वानुकम्पः परमभट्टारक महाराजाधिराजश्रीहर्षः अहिच्छत्राभुक्तौ वदीयवैषयिक-पश्चिमपथकसम्बद्ध मर्कटसा__८. गरे समुपगतान्महासामन्तमहाराजदौरसाधसाधनिकप्रसातारराजस्थानीयकुमारामा त्योपरिकविषयपतिभटचाटसेवकादीन्प्रतिवासिजानपदांश्च समाज्ञापयति विदितम९. स्तु यथायमुपरिलिखितग्राण वसी-नापर्यन्तस्साद्रगर सर्व राजकुलाभाव्यप्रत्यासमेत स्सर्वपरिहतपरिहारो विषयादुद्धतपिण्डः पुत्रपौत्रानुगश्चन्द्राक्कक्षितिसमका लीनो भूमिच्छिद्रन्यायेन मया पितुः परमभट्टारकमहाराजाधिराजश्रीप्रभाकरवर्द्धन- . देवस्य मातुर्भट्टारिकामहादेवीराज्ञीश्रीयशोमतीदेव्या ज्येष्ठभ्रातृपरमभट्टारक-. महाराजाधिराजश्रीराज्यवर्धनदेवपादानां च पुण्ययशोभिवृद्धये भरद्वाजसगोत्रबह.वृचच्छन्दोगसब्रह्मचारिभट्टबालचन्द्रभट्टस्वाभिभ्यां प्रतिग्रहधर्मेणाग्रहारत्वेन प्रतिपा१२. दितो विदित्वा भवद्भिस्समनुमन्तव्यः प्रतिवासिजानपदैरप्याज्ञाश्रवणविधेयै भूत्वा यथासमुचिततुल्यमेयभागभागकररहिरण्यादिप्रत्याया एतयोरेवोपनेया. स्सेवोपस्थान[च्च] क Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy