SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८० पथ २४. हप्तादिर्पप्रणुदः पृथुश्रिय : स्ववङ्शकेतोः सकलावनी : । राजाधिराज्याद् भुतपुण्य[कर्मणः ] असई [इति सुद]र्शन टाक संस्कारग्रन्थरचना [स]माप्ता ॥ नही * द्वीपस्य गोप्ता महतां च नेता दण्डस्थ[] तस्यात्मजेनात्मगुणान्वितेन गोविन्दपादार्पितजीवितेन । ... [ ॥] [४०] ... ...[1] Jain Education International .ग्धं विष्णोश्च पादकमले समवाप्य तत्र । अर्थव्ययेन द्विषतां दमाय । [1] [४१] ...[] [३९] ભારતીય અભિલેખવિદ્યા 'नात्मप्रभावनतपौरजनेन तेन । [1] [४३ ] चक्रं बिभर्त्ति रिपु ... [स]ार्थमुत्थितमिवेार्जयता(S)चलस्य [] [४२] महता महता च काले [] तस्य स्वतंत्रविधिकारणमानुषस्य ।[1] [४४ ] २७. कारितमवक्रमतिना चक्रभृतः चक्रपालितेन गृहं । वर्षशते[S]ात्रिंशे गुप्तानां कालक्रमगणिते [ ॥] [४५] ...[0] For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy