________________
२८०
पथ
२४. हप्तादिर्पप्रणुदः पृथुश्रिय : स्ववङ्शकेतोः सकलावनी : । राजाधिराज्याद् भुतपुण्य[कर्मणः ]
असई
[इति सुद]र्शन टाक संस्कारग्रन्थरचना [स]माप्ता ॥
नही
*
द्वीपस्य गोप्ता महतां च नेता दण्डस्थ[]
तस्यात्मजेनात्मगुणान्वितेन गोविन्दपादार्पितजीवितेन ।
... [ ॥] [४०]
...
...[1]
Jain Education International
.ग्धं
विष्णोश्च पादकमले समवाप्य तत्र ।
अर्थव्ययेन
द्विषतां दमाय । [1] [४१]
...[] [३९]
ભારતીય અભિલેખવિદ્યા
'नात्मप्रभावनतपौरजनेन तेन । [1] [४३ ] चक्रं बिभर्त्ति रिपु ...
[स]ार्थमुत्थितमिवेार्जयता(S)चलस्य
[] [४२]
महता महता च काले
[]
तस्य स्वतंत्रविधिकारणमानुषस्य ।[1] [४४ ]
२७. कारितमवक्रमतिना चक्रभृतः चक्रपालितेन गृहं । वर्षशते[S]ात्रिंशे गुप्तानां कालक्रमगणिते [ ॥] [४५]
...[0]
For Personal & Private Use Only
www.jainelibrary.org