________________
કેટલાક પ્રાચીન સંસ્કૃત અભિલેખ
राज्ञो हितार्थ नगरस्य चैव ।[1] [३२] संवत्सराणामधिके शते तु त्रिंशद्भिरन्यैरपि सप्तभिश्च । [गुप्तप्रकाले नय] शास्त्रवेत्ता विश्वो[5]प्यनुज्ञातमहाप्रभावः ।[1] [३३] आज्यप्रणामैः विबुधानथेष्ट्वा धनैर्द्विजातीनपि तर्पयित्वा । पौरांस्तथाभ्यर्च्य यथार्हमानैः
भृत्याश्च पूज्यान्सुहृदश्च दानैः ।[1] [३४] २०. ग्रैष्मस्य मासस्य तु पूर्वपक्षि]
... ...[प्र]थमे[5]ह्नि सम्यक् । मासद्वयेनाहरवान्स भूत्वा धनस्य कृत्वा व्ययमप्रमेयम् ।[1] [३५] आयातो हस्तशतं समग्रं
विस्तारतः षष्टिरथापि चाष्टौ । २१. उत्सेधतो[5]न्यत् पुरुषाणि [सप्त ?]
... ...हस्तशतद्धयस्य ।[1] [३६] वबन्ध यत्नान्महता नृदेवान[भ्यर्च्य ?] सम्यग्घटितोपलेन । अजातिदुष्टम्प्रथितं तटाकं सुदर्शनं शाश्वतकल्पकालम् ।[1] [३५] अपि च सुदृढसेतुप्रान्त(?)विन्यस्तशोभरथचरणसमाह्वको चहंसासधूतम् विमलसलिल .. ... भुवि त...द[नेऽ]ः शशी च ।[1] [३८] नगरमपि च भूयाबृद्धिमत्तौरजुष्टं द्विजबहुशतगीतब्रह्मनिष्टपापं । शतमपि च समानामीतिदुर्भिक्ष[मुक्तं]
२३.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org