________________
२७५
ભારતીય અભિલેખવિધા
मुक्ताकलापाम्बुजपद्मशीता
च्चन्द्रात्किमुष्णं भविता कदाचित् ।[1] [२५] १५. अथ क्रमेणाम्बुदकाल आग[ते]
[निदाघकालं प्रविदार्थ तोयदैः । ववर्ष तोयं बहु संततं चिरं सुदर्शनं येन बिभेद चात्वरात् ।[1] [२६] संवत्सराणामधिके शते तु त्रिंशद्भिरन्यैरपि षडभिरेव । रात्रौ दिने प्रौष्टपदस्य षष्ठे
गुप्तप्रकाले गणनां विधाय ।[1] [२७] १६. इमाश्च या रैवतकाद्विनिर्गता[:]
पलाशिनीयं सिकता विलासिनी । ..... समुद्रकान्ताः चिरबन्धनोषिताः। पुनः पतिं शास्त्रयथोचितं ययुः ।[१] [२८] अवेक्ष्य वर्षागमजं महोभ्रम महोदधेरूर्जयता प्रियेप्सुना। अनेकतीरान्तजपुष्पशोभितो
१७. नदीमयो हस्त इव प्रसारितः । [1] [२९]
विषाद्य[मानाः खलु सर्वतो जना[ : ] कथं कथं कार्यमिति प्रवादिनः । मिथो हि पूर्वापररात्रमुत्थिता विचिन्तयां चापि बभूवुरुत्सुकाः ।[1] [३०] अपीह लोके सकले सुदर्शनं
पुमा(मान् ) हि दुर्दर्शनतां गतं क्षणात् । १८. भवेन्नु सो[s]म्भोनिधितुल्यदर्शनं
सुदर्शनं..................[4] [३१]
................वणे स भूत्वा पितुः परां भक्तिमपि प्रदर्य । धर्म पुरोधाय शुभानुबन्धं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org