________________
કેટલાક પ્રાચીન સંસ્કૃત અભિલેખ
सौदर्यमाये तरनिग्रहश्च
अविस्मयो धैर्य्यमुदीर्णता च। १२. इत्येवमेते[s]तिशयेन यस्मि
नविप्रवासेन गुणा वसन्ति ।[1] [१८] न विद्यतेऽसौ सकले[s]पि लोके यत्रोपमा तस्य गुणैः क्रियेत । स एव कात्स्न्येन गुणान्वितानां बभूव न(नृ)णामुपमानभूतः ।[1] [१९] इत्येवमेतानधिकानतो[s]न्यान्गुणान्परीक्ष्य स्वयमेव पित्रा । यः संनियुक्तो नगरस्य रक्षा
विशिष्य पूर्वान्प्रचकार सम्यक् ।[१] [२०] १३. आश्रित्य वि(वी)र्य [स्वभु]जद्वयस्य
स्वस्यैव नान्यस्य नरस्य दर्प । नोद्वेजयामास च कंचिदेवमस्मिन्पुरे चैव शशास दुष्टा:(ष्टान्) ।[1] [२१] विस्नभमल्पेन शशाम यो[s]स्मिन् कालेन लोकेषु सनागरेषु। यो लालयामास च पौरवर्गान् [स्वस्येव] पुत्रान्सुपरीक्ष्य दोषान् ।[1] [२२] संरंजयां च प्रकृतीर्बभूव
पूर्वास्मिताभाषणमानदानैः । १४. नियन्त्रणान्योन्यगृहप्रवेशै [ :]
संवर्धितप्रीतिगृहोपचारै : ।[1] [२३] ब्रह्मण्यभावेन परेण युक्तः [शुक्ल: शुचिर्दानपरो यथावत् । प्राप्यान्स काले विषयान्सिषेवे धर्मार्थयोश्चा[प्य]विरोधनेन ।[1] [२४] [यो..................पर्णदत्ता]'त्स न्यायवानत्र किमस्ति चित्र ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org