________________
૨૫૬
ભારતીય અભિલેખવિદ્યા
७. शपरमघोरवो (वे ) गेन वायुना प्रमथितसलिलविक्षिप्तजज्ञ्जरीकृतावदीर्ण... क्षिप्ताशमवृक्षगुल्मलताप्रतानं आ नदीतलादित्युद्घाटितमासीत् [] चत्वारि हस्तशतानि वीरादुत्तराण्यायतेन एतावत्येव विस्तीर्णेन
|
८. पंचसप्ततिहस्तानवगाढेन भेदेन निस्सृतसर्वतोयं मरुधन्वकल्पमतिभृशं दुर्द[र्शनमासीत् ] []... स्यार्थे मौर्यस्य राज्ञः चन्द्रगुप्तस्य राष्ट्रियेण वैश्येन पुष्यगुप्तेन कारितं अशोकस्य मौर्यस्य ते यवनराजेन तुषास्फेनाधिष्ठाय ९. ग्रणालीभिरलंकृतं [1] तत्कारितया च राजानुरूपकृतविधानया तस्मि भेदे या प्रणायां विस्तृत सेतु... णा आ गर्भात्प्रभृत्यविहतसमुदितराजलक्ष्मीधारणागुणतस्सर्व्ववर्णैरभिगम्य रक्षणार्थं पतित्वे वृतेन आ प्राणोच्छ्वासात्पुरुषवधनिवृत्तिकृत
१०. सत्यप्रतिज्ञेन अन्यत्र संग्रामेष्वभिमुखागतसहराशत्रुप्रहरणवितरणत्वा विगुणरिपु ... तकारुण्येन स्वयमभिगत जनः प्रणिपतितायुक्शरणदेव [ दस्युत्र्याळमृगरोगादिभिरसृष्टपूर्व नगरनिगम
११. जनपदानां स्ववीय्य जितानामनुरक्तसर्व्वप्रकृतीनां पूज्य पराकरावन्त्यनूपनीवृदानमुराष्ट्ररुच्छसिन्धुसौवीरकुकुपरांतनिषादादीनां समग्राणां तत्प्रभावां [द्ययात्रत्प्राप्तयमर्थि]का अविषयाणां पतिला सर्व्वक्षत्राविष्कृत
१२. वीरशब्दजानोत्सेकाविधेयानां यौधेयानां प्रसह्योत्साद के न[दक्षिणापथपतेस्सातकर्णेरपि नी (नि) जमवजी (जि) त्यावजी (जि)त्य संबंधाविदूरतया अनुत्सादनात्प्राप्तयशसा...प्राप्तविजयेन / भ्रष्टराजप्रतिष्ठापकेन यथार्थहस्ता
१३. च्छ्रयार्जितार्जितधर्मानुरागेन (ण) शब्दार्थ गान्धर्व्वन्यायायानां विद्यानां महतीनां धारणधारणविज्ञानप्रयोगावाप्तविपुलकीर्तिना तुरगगजरथचर्यासिचर्मनियुद्धाद्या... तिपरबललाघवसौष्ठवक्रियेण अहरहद्द नमानान
१४. वनानशीलेन स्थूललक्षेग यथावत्प्राप्तैर्बलिशुल्कभागैः का (क) नकरजत व अवैडूर्यरत्नोपचयविष्यन्दमानकोशेन स्फुटलघुमधुर चित्रकान्तशब्द समयोधरालंकृतगद्यपद्य[य] प्रमाणमानोन्मानस्वरगतिवर्ण सारसत्या ( त्वा ) दिभिः
१५. परमलक्षणत्र्यं जनैरुपेतकान्तमूर्तिना स्वयमधिगत - महाक्षत्रपनाम्ना नरेन्द्रकन्यास्वयंवरानेकमाल्यप्राप्तकाम्ना महाक्षत्रपेण स्वाम्ना वर्षसहस्राय गोब्राह्मण... [र्त्य] धर्म्मकीर्त्तिवृद्ध्यर्थं च अपीडयित्वा करद्दिष्टि—
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org