________________
१५
કેટલાક પ્રાચીન સંસ્કૃત અભિલેખ
બીજીથી ચોથી સદી દરમ્યાન અભિલેખામાં પ્રાકૃતને બદલે સંસ્કૃત ભાષાને ઉપયોગ થવા લાગ્યો. ગુપ્ત સામ્રાજ્યમાં સંસ્કૃત ભાષા સવિશેષ પ્રચલિત થઈ ગુપ્ત કાલથી ભારતીય અભિલેખ સંસ્કૃતમાં લખાતા રહ્યા. અહીં કેટલાક પ્રાચીન સંસ્કૃત અભિલેખોને અભ્યાસ કરીએ.
૧. રુદ્રદામા ૧ લાને જૂનાગઢ શૈલલેખ, શિક) વર્ષ કરે १. सिद्धं [1] इदं तडाकं सुदर्शनं गिरिनगरादपि...मृत्तिकोपलविस्तारायामोच्छ्य
निःसन्धिबद्धदृढजर्वपाळीकत्वात्पर्खतपा२. दप्प्रतिस्पर्द्धिसुश्लिष्टबन्धं ...वजातेना कृत्रिमेण सेतुबन्धेनोपपन्नं सुप्प्रतिविहित
प्प्रनाळीपरीवाह३. मीढविधानं च त्रिस्कन्ध...नादिभिरनुग्रहैर्महत्युपचये वर्तते [1] तदिदं राज्ञो
महाक्षत्रपस्य सुगृही४. तनाम्नः स्वामिचष्टनस्य पौत्रस्य [राज्ञः क्षत्रपस्य सुगृहीतनाम्नः स्वामिजय
दाम्नः] पुत्रस्य राज्ञो महाक्षत्रपस्य गुरुभिरभ्यस्तनाम्नो रुद्रदाम्नो वर्षे द्विसप्त
तितमे ७२ । ५. मार्गशीर्षबहुलप्रतिपदि ... सृष्टवृष्टिना पर्जन्येन एकार्णवभूतायामिव पृथिव्यां
कृतायां गिरेरूर्जयतः सुवर्णसिकता६. पलाशिनीप्रभृतीनां नदीनां अतिमात्रोद्धत्तैब्बगैः सेतुम...यमाणानुरुषप्रतीकारमपि
गिरिशिखरतरुतठाद्यालकोपतल्पद्वारशरणोच्छ्रयविध्वंसिना युगनिधनसद
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org