________________
२४०
ભારતીય અભિલેખવિદ્યા ૬. ખારવેલને હાથીગુફા ગુફાલેખ
४.
१, नमो अरहंतानं [0] नमो सवसिधानं [1] ऐरेण महाराजेन महामेघवाहनेन
चेतिराजवंसवधनेन पसथसुभलखनेन चतुरंतलुठणगुण-उपेतेन कलिंगाधिपतिना सिरिखारवेलेन पंदरसवसानि सीरिकडारसरीरवता कीडिता कुमारकीछिका []] ततो लेख-रूपगणना-ववहार-विधि-विसारदेन सवविजावदातेन नववसानि योवरज पसासित।। संपुणचतुवीसतिवसो तानि वधमानसेसयोवनाभिविजयो ततिये कलिंगराजवसे पुरिसयुगे महाराजाभिसेचनं पापुनाति [1] अभिासतमतो च पधमे वसे वातविहतगापुरपाकारनिवेसनं पटिसंरवारयति कलिंगनगरिखिबीरं[] सितलतडागपाडिया च बंधापति सवूयानपटिसंथपनं च कारयति पनति(सि)साहि सतसहसेहि पकतियो च रंजयति [1] दुतिये च वसे अचितयिता सातकनि पछिमदिसं हयगजनररधबहुलं दंडं पंठापयति [1] कन्हबेणागताय च सेनाय वितासिति असिकचगरं [1] ततिये पुन वसे
गंधववेद बुध। दपनतगीतवादितसंदसनाहि उसवसमाजकारापनाहि च कीडापयति __नगरिं [] तथा चवुथे वसे विज्ञाधराधिवासं अहतपुवं कलिंगपुवराजनिवे
सितं......वितधमकुट......च निखितछत - ६. भिंगारे हितरतनसतेये सवरठिकभोजके पादे वंदापयति [0] पंचमे च
दानी वसे नंदराजतिवससतआघाटितं तनसुलियवाटा पणाडि नगरं पवेसयति
सा......[1] अभिसिता च छठे वसे राजसेयं संदंसयता सवकरवण७. अनुगह-अनेकानि सतसहसानि विसजति पोरजानपदं [1] सतमं च वसं
पसासतो वजिरघर......स मतुकपद......कुम......[1] अठमे च वसे .
महता सेना......गोरधगिरि ८. घातापयिता राजगह उपपीडयति [1] एतिना च कंमपदानसंदानेन......सेन
वाहने विपमुचितु मधुरं अपयातो यवनराज[डिमित ?]......यति......
पलव......
कपरुखे हयगजरथसह यति सवधरावास......सवगहणं च कारयितु ब्रह्मणानं जयपरिहारं ददाति [] अरहत......[नवमे च वसे]...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org