________________
મહત્ત્વના પ્રાકૃત અભિલેખ
१०.
૨૧
.. महाविजयपासादं कारयति अठतिसाय सतसहसेहि [1] दसमे च बसे sir [म] भरधवस पठा ( ? ) नं महा ( ही ) जयनं (?) एकादसमे च वसे...... पायातानं च मनिरतनानि उपलभते [?]
कारापयति [1]
११.
..... पुवं राजनिवेसितं पीथुडं गदभनंगलेन कासदति [1] जनपदभावनं च तेरसवससतकतं भिदति त्रभिरदह (?) संघातं [1] बारसमे च वसे...... सहसेहि वितासयति उतरापधराजानो...
१२. मागधानं च विपुलं भयं जनेतो हथसं गंगाय पाययति [1] मागधं च राजान बहसतिमित' पादे वंदापयति [] नंदराजनीत च कालिंगजिन संनिवेस......अंगमगधवसु च नयति [1] ...
१३. ...कतु ं जठरलखिलगोपुराणि सिहराणि निवेशयति सतविभिकन परिहारेहि [] अभुतमछरियां च हथीनिवास परिहर... हयहथिरतनमानिकं पंडराजा... मुतमनिरतनानि आहरापयति इध सतसहसदनि
१४. सिनो वसीकरोति [] तेरसमे च वसे सुपवतविजयचके कुमारीपवते अरहते ह पखिनसंसितेहि काय निसीदियाय यापूजावकेहि राजभितिनि चिनवतानि वासा - सितानि पूजानुरतय्वा सणखारवेलसिरिना जीवदेहसयिका परिखाता [1]
१५.
... सकतसमण सुविहितानां च सवदिसान जतिन ( ? ) तपसिइसिन संघियन अरहतनिसीदियासमीपे पाभारे वराकारसमुथापिताहि अनेकयोजनाहिताहि ... सिलाहि ...
१६. चतरे च वेडुरियेगभे थंभे पतिठापयति पानतरीयसत सहसेहि [1] मुखियकल - वोछिन च चोयठिअं । संतिकं तुरिय उपादयति [1] खेमराजा स वढराजा स भिखुराजा धमराजा पसंती सुनंतो अनुभवतो कलानानि
१७. गुणविसेसकुसलो सवपासंडपूजको सवदेवायतनसकारकारको अपतिहतचकवाहन बलो चकधरो गुतचको पवतचको राजसिबसूकुल विनिश्रितो महाविजयो राजा खारवेलसिरि [1]
“अई ताने नमस्कार. सर्व सिद्धीने नमस्र आर्य ( वीर) महारान મહામેધવાહન ચેત' (કે ‘ચેતિ') રાજવંશની વૃદ્ધિ કરનાર, પ્રશસ્ત શુભ લક્ષણવાળા, સકલ ભુવનમાં વ્યાપેલા (કે સકલ ભુવનના રક્ષણરૂપી) ગુણ ધરાવતા, કલિંગ
૧૬
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org