SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ મહત્ત્વના પ્રાકૃત અભિલેખ १०. ૨૧ .. महाविजयपासादं कारयति अठतिसाय सतसहसेहि [1] दसमे च बसे sir [म] भरधवस पठा ( ? ) नं महा ( ही ) जयनं (?) एकादसमे च वसे...... पायातानं च मनिरतनानि उपलभते [?] कारापयति [1] ११. ..... पुवं राजनिवेसितं पीथुडं गदभनंगलेन कासदति [1] जनपदभावनं च तेरसवससतकतं भिदति त्रभिरदह (?) संघातं [1] बारसमे च वसे...... सहसेहि वितासयति उतरापधराजानो... १२. मागधानं च विपुलं भयं जनेतो हथसं गंगाय पाययति [1] मागधं च राजान बहसतिमित' पादे वंदापयति [] नंदराजनीत च कालिंगजिन संनिवेस......अंगमगधवसु च नयति [1] ... १३. ...कतु ं जठरलखिलगोपुराणि सिहराणि निवेशयति सतविभिकन परिहारेहि [] अभुतमछरियां च हथीनिवास परिहर... हयहथिरतनमानिकं पंडराजा... मुतमनिरतनानि आहरापयति इध सतसहसदनि १४. सिनो वसीकरोति [] तेरसमे च वसे सुपवतविजयचके कुमारीपवते अरहते ह पखिनसंसितेहि काय निसीदियाय यापूजावकेहि राजभितिनि चिनवतानि वासा - सितानि पूजानुरतय्वा सणखारवेलसिरिना जीवदेहसयिका परिखाता [1] १५. ... सकतसमण सुविहितानां च सवदिसान जतिन ( ? ) तपसिइसिन संघियन अरहतनिसीदियासमीपे पाभारे वराकारसमुथापिताहि अनेकयोजनाहिताहि ... सिलाहि ... १६. चतरे च वेडुरियेगभे थंभे पतिठापयति पानतरीयसत सहसेहि [1] मुखियकल - वोछिन च चोयठिअं । संतिकं तुरिय उपादयति [1] खेमराजा स वढराजा स भिखुराजा धमराजा पसंती सुनंतो अनुभवतो कलानानि १७. गुणविसेसकुसलो सवपासंडपूजको सवदेवायतनसकारकारको अपतिहतचकवाहन बलो चकधरो गुतचको पवतचको राजसिबसूकुल विनिश्रितो महाविजयो राजा खारवेलसिरि [1] “अई ताने नमस्कार. सर्व सिद्धीने नमस्र आर्य ( वीर) महारान મહામેધવાહન ચેત' (કે ‘ચેતિ') રાજવંશની વૃદ્ધિ કરનાર, પ્રશસ્ત શુભ લક્ષણવાળા, સકલ ભુવનમાં વ્યાપેલા (કે સકલ ભુવનના રક્ષણરૂપી) ગુણ ધરાવતા, કલિંગ ૧૬ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005401
Book TitleBharatiya Abhilekh Vidya
Original Sutra AuthorN/A
AuthorHariprasad G Shastri
PublisherUniversity Granth Nirman Board
Publication Year1973
Total Pages470
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy