SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ સમ્મતિતર્ક પ્રકરણ ભાગ-૨ / દ્વિતીય કાંડ | ગાથા-૧૮ गाथा: परवत्तव्वयपक्खाअविसिट्ठा तेसु तेसु सुत्तेसु । अत्थगईअ उ तेसिं वियंजणं जाणओ कुणइ ।।२/१८ ।। छाया: परवक्तव्यपक्षाऽविशिष्टाः तेषु तेषु सूत्रेषु । अर्थगत्या तु तेषां व्यञ्जनं ज्ञायकः करोति ।।२/१८ ।। मन्वयार्थ : तेसु तेसु सुत्तेसु-ते ते सूत्रोमi, परवत्तव्वयपक्खाअविसिट्ठा-५२५व्यता पक्षथी विशिष्ट (यतो प्रतिमासे छ), जाणओ=GALAN=भगवानना शासनना मर्मत न पुरुष, अत्थगईअ उ= सतिथी ४ =सामथी ०४, तेसिं वियंजणं तमोनी व्यक्ति से सूत्रांनी व्याण्याने, कुणइ-३ छे. ॥२/१८॥ गाथार्थ : તે તે સૂત્રોમાં પરવક્તવ્યના પક્ષથી અવિશિષ્ટ (કથનો પ્રતિભાસે છે) જાણનારો=ભગવાનના શાસનના મર્મને જાણનારો પુરુષ, અર્થગતિથી જ=સામર્થ્યથી જ તેઓની વ્યક્તિને તે તે સૂત્રોની व्याण्याने, 5रे छ. ।।२/१८|| टीका: परैः वैशेषिकादिभिः, यानि वक्तव्यानि-प्रतिपाद्यानि, तेषां पक्षा=अभ्युपगमाः, 'युगपद् ज्ञानानुत्पत्तिः' [] 'नागृहीतविशेषणा विशेष्ये बुद्धिः' [] इत्यादयः तैरविशिष्टा=अभिन्ना, भगवन्मुखाम्भोजनिर्गतेषु तेषु तेषु सूत्रेषु 'जं समयं पासइ णो तं समयं जाणइ' [] इत्यादिषु अभ्युपगमाः प्रतिभासन्ते न च ते तथैव व्याख्येयाः प्रमाणबाधनात्, तस्मात् अर्थगत्यैव-सामर्थ्येनैव, तेषां व्यक्तिं सकलवस्तुव्याप्यनेकान्तात्मकैककेवलावबोधप्रभवद्वादशाङ्गकश्रुतस्कन्धाविरोधेन व्याख्यां, ज्ञको ज्ञाता, करोति, श्रुतावधिमनःपर्यायकेवली त्रिविधो ‘जं समयं पासइ नो तं समयं जाणइ' [] न त्वेवं केवलकेवली तस्यासर्वज्ञताप्राप्तेरिति सूरेरभिप्रायः ।।२/१८ ।। टीमार्थ : परैः ..... सूरेरभिप्रायः ।। ५२ मे २५ मा २ पतिव्यो=ultyle, मोना पक्षा=स्वी अर्थात् 'युगप६ शाननी अनुत्पत्ति छ' () विशेष्यमा अलीत पिपाणी बुद्धि नथी' () Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005360
Book TitleSammati Tark Prakaran Part 02
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy