________________
34
સમ્મતિતર્ક પ્રકરણ ભાગ-૨ | દ્વિતીય કાંડ | ગાથા-૭ સ્વીકારવામાં અનુમાનનો વિરોધ છે તેમ સ્થાપન કર્યું. હવે કહે છે કે કેવલજ્ઞાનનો અને કેવલદર્શનનો ક્રમિક ઉપયોગ સ્વીકારવામાં ફક્ત અનુમાનનો જ વિરોધ છે એમ નહીં, પરંતુ આગમનો પણ વિરોધ છે. એને બતાવવા માટે કહે છે –
गाथा:
सुत्तम्मि चेव साई अपज्जवसियं ति केवलं वुत्तं ।
सुत्तासायणभीरूहि तं च दट्ठव्वयं होइ ।।२/७।। छाया:
सूत्रे चैव साद्यपर्यवसितमिति केवलमुक्तं ।
सूत्राशातनाभीरुभिः तच्च द्रष्टव्यं भवति ।।२/७।। मन्वयार्थ :
सुत्तम्मि एव-सूत्रमा ४, केवलं पलसान, साई अपज्जवसियं-सा अपर्यवसित, ति से प्रमाए, वुत्तं वायु छ, चमने, सुत्तासायणभीरूहि-सूत्र माशतनामी सेवा मायार्थी 43, तं च-तेने ५५, दट्ठव्वयं होइodj ने अर्थात् तेनो एवियार ४२वो नये. २/७॥ गाथार्थ :
સૂત્રમાં જ કેવલજ્ઞાન સાદિ અપર્યવસિત એ પ્રમાણે કહેવાયું છે અને સૂત્ર આશાતનાભીરુ એવા આચાયોં વડે તેને પણ જોવું જોઈએ અર્થાત્ તેનો પણ વિચાર કરવો જોઈએ. li૨/ળા टी :
साद्यपर्यवसाने केवलज्ञानदर्शने क्रमोपयोगे तु द्वितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता? तेन क्रमोपयोगवादिभिः सूत्रासादनाभीरुभिः 'केवलणाणे णं भंते!' [] इत्यादि आगमे साद्यपर्यवसानताभिधानं केवलज्ञानस्य केवलदर्शनस्य च द्रष्टव्यं पर्यालोचनीयं भवति, सूत्रासादना चात्र सर्वज्ञाधिक्षेपद्वारेण द्रष्टव्या, अचेतनस्य वचनस्याधिक्षेपायोगात् ।
न च द्रव्यापेक्षयाऽपर्यवसितत्वम्, द्रव्यविषयप्रश्नोत्तराश्रुतेः, अथ भवतोऽपि कथं तयोरपर्यवसानता, पर्यायाणामुत्पादविगमात्मकत्वात् ? न च द्रव्यापेक्षयैतदिति वाच्यम्, अस्मत्पक्षेऽप्यस्य समानत्वात् तद्विषयप्रश्नप्रतिवचनाभावानेति चेत्, तर्हि भवतोऽपि द्रव्यापेक्षयाऽपर्यवसानकथनमयुक्तम्, असदेतत्; तयोर्युगपद् रूपरसयोरिवोत्पादाभ्युपगमान्न ऋजुत्ववक्रतावत्, एवमपि सपर्यवसानतेति चेत्, न; कथंचित् केवलिद्रव्यादव्यतिरेकतस्तयोरपर्यवसितत्वात्, न च क्रमैकान्तेऽप्येवं भविष्यत्यनेकान्तविरोधात्, न चात्रापि तथाभावः, तथाभूतात्मकैककेवलिद्रव्याभ्युपगमात् रूपरसात्मैकद्रव्यवत्, अक्रम
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org