________________
સમ્મતિતર્ક પ્રકરણ ભાગ-૨ / દ્વિતીય કાંડ | ગાથા-૨
छाया:
दव्यार्थिकोऽपि भूत्वा दर्शने पर्यायास्तिको भवति ।
औपशमिकादिभावान् प्रतीत्य ज्ञाने तु विपरीतं ।।२/२।। मन्ययार्थ :___ दवढिओ वि-द्रव्यार्थि सेवो ५ मामा, सणे होऊणशमा थने, उवसमियाईभावंसोशमि भावने, पडुच्चमाश्रयीन, पज्जवढिओ-पर्यायास्ति, होइ=थाय छे. उ=qणी, णाणे ज्ञानमा, विवरीयं= વપરીત્ય છે=જ્ઞાનમાં વિશેષરૂપ છતો સામાન્યરૂપતાને પ્રાપ્ત કરે છે. પર/રા गाथार्थ :
દ્રવ્યાર્થિક એવો આત્મા દર્શનમાં થઈને ઓપશમિકાદિ ભાવને આશ્રયીને પર્યાયાસ્તિક થાય છે, વળી જ્ઞાનમાં વૈપરીત્ય છે=જ્ઞાનમાં વિશેષરૂપ છતો સામાન્યરૂપતાને પ્રાપ્ત કરે છે. 1ર/રા टी :
अस्यास्तात्पर्यार्थः-दर्शनेऽपि विशेषांशो न निवृत्तः नापि ज्ञाने सामान्यांश इति । द्रव्यास्तिकोऽपि इति आत्मा द्रव्यार्थरूपः स, भूत्वा दर्शने सामान्यात्मकेस ह्यात्मा चेतनालोकमात्रस्वभावो भूत्वा, तदेव पर्यायास्तिको विशेषाकारोऽपि भवति यदा हि विशेषरूपतयाऽऽत्मा संपद्यते तदा सामान्यस्वभावमपरित्यजन्नेव, विशेषाकारश्च विशेषावगमस्वभावं ज्ञानं, दर्शने सामान्यपर्यालोचने प्रवृत्तोऽप्युपात्तज्ञानाकारः न हि विशिष्टेन रूपेण विना सामान्यं संभवति, एतदेवाह-औपशमिकादिभावं प्रतीत्य इति औपशमिकक्षायिकक्षायोपशमिकादीन् भावान् अपेक्ष्य, विशेषरूपत्वेन ज्ञानस्वभावाद्, (ज्ञाने तु) वैपरीत्यं सामान्यरूपतां प्रतिपद्यते, विशेषरूपः सन् स एव सामान्यरूपोऽपि भवति न ह्यस्ति सामान्यं विशेषविकलं वस्तुत्वात् शिवकादिविकलमृत्त्ववत् विशेषा वा सामान्यविकला न सन्ति असामान्यत्वात् मृत्त्वरहितशिवकादिवत् ।।२/२।। टीमार्थ :
अस्यास्तात्पर्यार्थः ..... शिबकादिवत् ।। मानीयानो तात्पर्यार्थ - शनमा पनि उपयोगमा ५gu, विशेषांश निवृत्त नथी. 4जी, शाम सामान्यांश निवृत्त नथी. 'इति' श६ तात्पर्य समाप्तिमा छे. ગાથાનો અર્થ સ્પષ્ટ કરતાં કહે છે – દ્રવ્યાસ્તિક પણ દ્રવ્યાર્થરૂપ એવો પણ તે આત્મા, સામાવ્યાત્મક દર્શનમાં થઈને તે જ આત્મા ચેતનાના આલોકમાત્ર સ્વભાવવાળો થઈને, ત્યારે જ=દર્શનના ઉપયોગ કાળમાં જ, પર્યાયાસ્તિક
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org