SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ સમ્મતિતર્ક પ્રકરણ ભાગ-૧ | પ્રથમ કાંડ | ગાથા-૧૭ 43 छाया : न च द्रव्यार्थिकपक्षे संसारो नैव पर्यायनयस्य । शाश्वतव्यक्तिवादिर्यस्मादुच्छेदवादिः ।।१/१७ ।। मन्वयार्थ : दवट्ठियपक्खे-द्रव्या५क्षम संसारो ण य-संसार नथी ०४ पज्जवणयस्स (संसारो) णेव-पर्यायार्थि:नयना पक्षमा संसार थी ०४, जम्हा? २४थी, सासयवियत्तिवायी शाश्वत व्यतिवादी द्रव्यार्थि ५६ छ, उच्छेअवाई-62वाही पर्यायार्थि ५६ छ. थाना अंतम टेल 'आ' श६ पापूतिभा छे. ||१/१७॥ गाथार्थ : દ્રવ્યાર્થિકપક્ષમાં સંસાર નથી જ, પર્યાયાર્થિકનયના પક્ષમાં સંસાર નથી જ, જે કારણથી શાશ્વત વ્યક્તિવાદી દ્રવ્યાર્થિક પક્ષ છે, ઉચ્છેદવાદી પર્યાયાર્થિક પક્ષ છે. ગાથાના અંતમાં રહેલ 'आ' शE पाहपूर्तिमा छ. ||१/१७।। टी : द्रव्यार्थिकपर्यायार्थिकनयद्वयाभिमते वस्तुनि न संसारः सम्भवति, शाश्वतव्यक्तिप्रतिक्षणान्यत्वैकान्तात्मकचैतन्यग्राहकविषयीकृतत्वात् पावकज्ञानविषयीकृते उदकवत् । तथाहि-संसारः= संसृतिः, सा चैकान्तनित्यस्य पूर्वावस्थाऽपरित्यागे सति न सम्भवति, तत्परित्यागेनैवगतेः भावान्तरापत्तेर्वासंसृतेः सम्भवात्, नाप्युच्छेदे उत्पत्त्यनन्तरनिरन्वयध्वंसलक्षणे संसृतिः सम्भवति, गतेः भावान्तरापत्तेर्वा कथञ्चिद् अन्वयिरूपमन्तरेण अयोगात् । अथैकस्य पूर्वाऽपरशरीराभ्यां वियोगयोगौ संसारः असावपि सदा अविकारिणि न सम्भवति, नित्यस्य पूर्वाऽपरशरीराभ्यां वियोगयोगानुपपत्तेः, निरन्वयक्षणध्वंसिनोऽप्येकाधिकरणत्वासम्भवात् न तल्लक्षणः संसारः, न च अमूर्त्तस्यात्मनः असर्वगतैकमनोऽभिष्वक्तशरीरेण विशिष्टवियोगयोगौ संसारः, मनसोऽकर्तृत्वेन शरीरसम्बन्धस्यानुपपत्तेः । यो ह्यदृष्टस्य विधाता स तन्निवर्तितशरीरेण सह सम्बध्यते, न चैवं मनः, न च मनसः शरीरसम्बन्धेऽपि तत्कृतसुखदुःखोपभोक्तृत्वम्, आत्मनि तस्याभ्युपगमात् तदर्थं च शरीरसम्बन्धोऽभ्युपगम्यत इति तत्सम्बन्धपरिकल्पनं मनसो व्यर्थम्, मनसि सुखदुःखोपभोक्तृत्वाभ्युपगमे वा आत्मकल्पनावैयर्थ्यम्, मनस आत्मत्वसिद्धेः ।।१/१७।। टोडार्थ :द्रव्यार्थिक ..... आत्मत्वसिद्धेः ।। द्रव्यार्थि पर्यायायिय अभिमत वस्तुमा संसार संभवतो Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005359
Book TitleSammati Tark Prakaran Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages234
LanguageGujarati
ClassificationBook_Gujarati
File Size11 Mb
Copyright © Jain Education International. All rights reserved. | Privacy Policy