SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ૨૨ 'पलालं न दहत्यग्निर्दह्यते न गिरिः क्वचित् । संयतः प्रव्रजति भव्यजीवो न सिद्ध्यति ।। ' पलालपर्यायस्य अग्निसद्भावपर्यायादत्यन्तभिन्नत्वात् यः यः पलालो नासौ दह्यते यश्च भस्मभावमनुभवति नासौ पलालपर्याय इति । तदेवं प्रत्यक्षतः अनुमानतश्च क्षणिकत्वव्यवस्थितेः स्थितमेव तद्, मूलाधारः पर्यायनयस्य ऋजुसूत्रवचनविच्छेद इति । तस्य ऋजुसूत्रतरोः 'तुः' अवधारणार्थः तेन तस्यैव न द्रव्यास्तिकस्य शब्दादयः शब्दादर्थं गमयन्तः शब्दनयत्वेन प्रतीताः शब्दसमभिरूढैवंभूतास्त्रयो नयाः शाखाप्रशाखा इव स्थूलसूक्ष्मतर (स्थूलसूक्ष्मसूक्ष्मतर ) दर्शित्वात् सूक्ष्मो भेदो= विशेषो, येषां ते तथा । यथा हि तरोः स्थूलाः शाखाः, सूक्ष्मास्तत्प्रशाखाः, प्रतिशाखा अतिसूक्ष्मतराः एवम् ऋजुसूत्रतरोः स्थूल सूक्ष्मसूक्ष्मतराः शाखाः प्रशाखाः प्रतिशाखारूपा अशुद्ध-शुद्धतर- (अशुद्ध-शुद्ध-शुद्धतर) पर्यायास्तिकरूपाः शब्दसमभिरूढैवंभूतास्त्रयो नयाः द्रष्टव्याः । तथाहि - ऋजुसूत्राभ्युपगतं क्षणमात्रवृत्ति वस्तु दिंगा (लिङ्गा) दिभेदाद् भित्रं शब्दो वृक्षाच्छाखामिव सूक्ष्ममभिमन्यते, एकसंज्ञं समभिरूढः शब्दाभिमतं वस्तु संज्ञाभेदादपि भिद्यमानं शाखातः प्रशाखामिव सूक्ष्मतरमध्यवस्यति, तदेव समभिरूढाभिमतं वस्तु शब्दप्रतिपाद्यक्रियासमावेशसमय एव स्थिति (?) भूत, एवंभूतः क्रियाभेदाद् भिन्नं प्रशाखातः प्रतिशाखामिव सूक्ष्मतममधिगच्छत्येवं बाह्यार्थाभ्युपगमपरः शब्दसमभिरूढैवंभूतभेदवानवगन्तव्यः... ।।१/५।। ... टीडार्थ : सम्मतितर्ड प्ररा लाग-१ / प्रथम sis | गाथा-प अस्य तात्पर्यार्थः પર્યાયનયની આદ્ય પ્રકૃતિ ઋજુસૂત્ર છે. વળી તે અશુદ્ધ છે, શબ્દ=શબ્દનય, શુદ્ધ છે, સમભિરૂઢનય શુદ્ધતર છે, અને એવંભૂતનય અત્યંત શુદ્ધ છે. વળી અવયવાર્થ આ પ્રમાણે છે ..... Jain Educationa International भेदवानवगन्तव्यः ।। खानो गाथानो, तात्पर्यार्थ या प्रमाणे छे - पर्याय = विशेष, तेनो नय उपपतिना जजथी नय शब्दनी उपपत्तिवा जजथी, परिछेह तेनो = पर्यायनयनो, भूल=आहि निभेग = आधार, ऋनुसूत्रवयवतो विच्छे छे खेम अन्वय छे. ऋ = वर्तमान સમયવાળી वस्तु; કેમ કે સ્વરૂપઅવસ્થિતપણું છે=વર્તમાનમાં તે સ્વરૂપનું વિદ્યમાનપણું છે. તેને જ સૂત્રણ કરે છે=પરિચ્છેદ કરે છે, અતીત અનાગતને પરિચ્છેદ કરતો નથી. કેમ અતીત અનાગત વસ્તુનો પરિચ્છેદ કરાતો નથી ? તેથી કહે છે - For Personal and Private Use Only www.jainelibrary.org.
SR No.005359
Book TitleSammati Tark Prakaran Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages234
LanguageGujarati
ClassificationBook_Gujarati
File Size11 Mb
Copyright © Jain Education International. All rights reserved. | Privacy Policy