________________
૧૪૯
સમ્મતિતર્ક પ્રકરણ ભાગ-૧ | પ્રથમ કાંડ | ગાથા-૩૯ अवतरशि:
षष्ठभङ्गकं दर्शयितुमाह - अवतरशिार्थ :છઠ્ઠા ભાંગાને બતાવવા માટે કહે છે –
गाथा:
आइट्ठोऽसब्भावे देसो देसो य उभयहा जस्स । तं णत्थि अवत्तव्वं च होइ दवियं वियप्पवसा ।।१/३९।।
छाया:
आदिष्टोऽसद्भावे देशो देशश्च उभयथा यस्य ।
तद् नास्त्यवक्तव्यं च भवति द्रव्यं विकल्पवशात् ।।१/३९।। मन्वयार्थ :
असब्भावेसमावमi=सत्यम, जस्सटेनी, देसो देश, आइट्ठोमाटि छ, यसवे, देसो उभयहा=नो श GHAथा (माEि ), तं=d, दवियं-द्रव्य, वियप्पवसा=4seuना पशथी, णस्थि अवत्तवं च-वस्ति सने सवतव्य, होइ=थाय छे. ॥१/3८| गाथार्थ :
અસભાવમાં અસત્વમાં, જેનો દેશ આદિષ્ટ છે અને જેનો દેશ ઉભયથા (આદિષ્ટ છે) તે દ્રવ્ય વિકલ્પના વશથી નાસ્તિ અને અવક્તવ્ય થાય છે. ll૧/૩૯ll टी :
यस्य वस्तुनो देशोऽसत्त्वे निश्चितः ‘असन्नेवायम्' इत्यवक्तव्यानुविद्धः, अपरश्चासदनुविद्ध उभयथा 'सन्नसंश्च' इत्येवं युगपनिश्चितस्तदा तद् द्रव्यं नास्ति च अवक्तव्यं च भवति विकल्पवशात्, तद्व्यपदेश्यावयववशात् द्रव्यमपि तद्व्यपदेशमासादयति, केवलद्वितीयतृतीयभङ्गकव्युदासेन षष्ठभङ्गः प्रदर्शितः ।।१/३९।। टीमार्थ :
यस्य वस्तुनो ..... प्रदर्शितः ।। हे पस्तुती देश असत्यमा विपक्षL Pार पुरुषली भुमि यत છે="અસત્ જ આ છે', એ પ્રમાણે અવક્તવ્ય અનુવિદ્ધ નિશ્ચિત છે અને અપર દેશ અસત્ અનુવિદ્ધ
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org