SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ૧૪૯ સમ્મતિતર્ક પ્રકરણ ભાગ-૧ | પ્રથમ કાંડ | ગાથા-૩૯ अवतरशि: षष्ठभङ्गकं दर्शयितुमाह - अवतरशिार्थ :છઠ્ઠા ભાંગાને બતાવવા માટે કહે છે – गाथा: आइट्ठोऽसब्भावे देसो देसो य उभयहा जस्स । तं णत्थि अवत्तव्वं च होइ दवियं वियप्पवसा ।।१/३९।। छाया: आदिष्टोऽसद्भावे देशो देशश्च उभयथा यस्य । तद् नास्त्यवक्तव्यं च भवति द्रव्यं विकल्पवशात् ।।१/३९।। मन्वयार्थ : असब्भावेसमावमi=सत्यम, जस्सटेनी, देसो देश, आइट्ठोमाटि छ, यसवे, देसो उभयहा=नो श GHAथा (माEि ), तं=d, दवियं-द्रव्य, वियप्पवसा=4seuना पशथी, णस्थि अवत्तवं च-वस्ति सने सवतव्य, होइ=थाय छे. ॥१/3८| गाथार्थ : અસભાવમાં અસત્વમાં, જેનો દેશ આદિષ્ટ છે અને જેનો દેશ ઉભયથા (આદિષ્ટ છે) તે દ્રવ્ય વિકલ્પના વશથી નાસ્તિ અને અવક્તવ્ય થાય છે. ll૧/૩૯ll टी : यस्य वस्तुनो देशोऽसत्त्वे निश्चितः ‘असन्नेवायम्' इत्यवक्तव्यानुविद्धः, अपरश्चासदनुविद्ध उभयथा 'सन्नसंश्च' इत्येवं युगपनिश्चितस्तदा तद् द्रव्यं नास्ति च अवक्तव्यं च भवति विकल्पवशात्, तद्व्यपदेश्यावयववशात् द्रव्यमपि तद्व्यपदेशमासादयति, केवलद्वितीयतृतीयभङ्गकव्युदासेन षष्ठभङ्गः प्रदर्शितः ।।१/३९।। टीमार्थ : यस्य वस्तुनो ..... प्रदर्शितः ।। हे पस्तुती देश असत्यमा विपक्षL Pार पुरुषली भुमि यत છે="અસત્ જ આ છે', એ પ્રમાણે અવક્તવ્ય અનુવિદ્ધ નિશ્ચિત છે અને અપર દેશ અસત્ અનુવિદ્ધ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005359
Book TitleSammati Tark Prakaran Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages234
LanguageGujarati
ClassificationBook_Gujarati
File Size11 Mb
Copyright © Jain Education International. All rights reserved. | Privacy Policy