________________
સમ્મતિતર્ક પ્રકરણ ભાગ-૧ | પ્રથમ કાંડ | ગાથા-૩૨
૧૨૭
गाथा:
पुरिसम्मि पुरिससद्दो जम्माई मरणकालपज्जन्तो । तस्स उ बालाईया पज्जवजोया बहुवियप्पा ।।१/३२।।
छाया:
पुरुषे पुरुषशब्दो जन्मादिः मरणकालपर्यन्तः ।
तस्य तु बालादयः पर्याययोगाः बहुविकल्पाः ।।१/३२।। मन्वयार्थ :__ पुरिसम्मि=पुरुषमा, पुरिससद्दो-पुरुष श६, जम्माई मरणकालपज्जन्तो-०४८मथी माने भर काल पर्यंत छ. तस्स उ-तेना ४-पुरुषना ४, बालाईया पज्जवजोया बालमा पर्यायवा योगी, बहुवियप्पा पर्छ વિકલ્પવાળા છે. ૧/૩૨૫ गाथार्थ :
પુરુષમાં પુરુષ શબ્દ જન્મથી માંડીને મરણકાલ પર્યત છે. તેના જ પુરુષના જ, બાલ આદિ પર્યાયના યોગો બહુ વિકલ્પવાળા છે. II૧/૩રા. टीs:__ अतीतानागतवर्तमानानन्तार्थव्यञ्जनपर्यायात्मके पुरुषवस्तुनि 'पुरुष' इति शब्दो यस्यासौ पुरुषशब्दः तद्वाच्योऽर्थो जन्मादिर्मरणपर्यन्तोऽभिन्न इत्यर्थः 'पुरुषः' इत्यभिन्नाभिधानप्रत्ययव्यवहारप्रवृत्तेः, तस्यैव बालादयः पर्याययोगाः परिणतिसम्बन्धा बहुविकल्पा अनेकभेदाः प्रतिक्षणसूक्ष्मपरिणामान्तर्भूता भवन्ति, तत्रैव तथाव्यतिरेकज्ञानोत्पत्तेः एवं च 'स्यादेकः' इत्यविकल्पः 'स्यादनेकः' इति सविकल्पः सिद्धः, अन्यथाऽभ्युपगमे तदभाव एवेति विपक्षे 'अत्थि'त्ति णिब्वियप्पं' इत्यनन्तरगाथया बाधां दर्शयिष्यति ।
द्वितीयपातनिकाऽऽयातगाथार्थस्तु - पुरुषवस्तुनि पुरुषध्वनिर्व्यञ्जनपर्यायः शेषो बालादिधर्मकलापोऽर्थपर्याय इति गाथासमुदायार्थः ।।१/३२।। टीमार्थ :
अतीतानागतवर्तमानानन्तार्थ ..... गाथासमुदायार्थः ।। सतात, सतायत, वर्तमान मेवा सतत અર્થપર્યાય અને વ્યંજલપર્યાયરૂપ પુરુષસ્વરૂપ વસ્તુમાં પુરુષ’ એ પ્રકારનો શબ્દ છે જેને એવો પુરુષ શબ્દ અર્થાત્ પુરુષ શબ્દથી વાચ્ય અર્થ, જન્મથી માંડીને મરણ સુધી છે=જન્મથી માંડી મરણ સુધી
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org