SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ૧૨૨ સમ્મતિતર્ક પ્રકરણ ભાગ-૧ | પ્રથમ કાંડ | ગાથા-૩૧ गाथा : एगदवियम्मि जे अत्थपज्जया वयणपज्जया वावि । तीयाणागयभूया तावइयं तं हवइ दव्वं ।।१/३१।। छाया: एकद्रव्ये यत् अर्थपर्याया वचनपर्याया वापि । अतीतानागतभूता तावकम् तद् भवति द्रव्यं ।।१/३१।। मन्ययार्थ : एगदवियम्मि= द्रव्यमां, जे तीयाणागयभूया 2241 मतीत, सनात अने वर्तमान३५, अत्थपज्जया अर्थपर्यायो, वयणपज्जया वाविस वयपर्यायो ५। छ, तावइयं-dej, तं हवइ दव्वं=d द्रव्य छे. ।।१/३१।। गाथार्थ : એક દ્રવ્યમાં જેટલા અતીત, અનાગત અને વર્તમાનરૂપ અર્થપર્યાયો અને વચનપર્યાયો પણ छे dej ते द्रव्य छ. ||१/3१|| टी : एकस्मिन् जीवादिद्रव्ये अर्थपर्याया अर्थग्राहकाः संग्रहव्यवहारऋजुसूत्राख्याः तद्ग्राह्या वा अर्थभेदाः, वचनपर्यायाः शब्दनयाः शब्दसमभिरूढएवंभूताः तत्परिच्छेद्या वस्त्वंशा वा ते च अतीतानागतवर्तमानरूपतया सर्वदा विवर्त्तन्ते विवृत्ताः विवर्तिष्यन्त इति तेषामानन्त्याद् वस्त्वपि तावत्प्रमाणं भवति । तथाहि-अनन्तकालेन सर्वेण वस्तुना सर्वावस्थानां परस्परानुगमेनाऽऽसादितत्वात् अवस्थातुश्चावस्थानां कथञ्चिदनन्यत्वात् घटादिवस्तु पटपुरुषादिरूपेणापि कथञ्चिद् विवृत्तमिति सर्वं सर्वात्मकं कथञ्चिदिति स्थितम् दृश्यते चैकं पुद्गलद्रव्यं अतीताऽनागतवर्तमानद्रव्यगुणकर्मसामान्यविशेषपरिणामात्मकं युगपत् क्रमेणापि तत् तथाभूतमेव, एकान्ताऽसत उत्पादायोगात् सतश्च निरन्वयविनाशासम्भवादिति प्रतिपादितत्वात् ।।१/३१।। टीवार्थ : एकस्मिन् ..... प्रतिपादितत्वात् ।। MALE द्रव्यमा ४ अर्थपायो छ संग्रह, व्यवहार, सूत्र નામના અર્થગ્રાહક એવા અર્થપર્યાયો છે અથવા તથ્રાહ્ય એવા અર્થભેદો છે સંગ્રહ, વ્યવહાર, ઋજુસૂત્રમયથી ગ્રાહ્ય એવા અર્થભેદો છે, (અ) વચનપર્યાયો છે શબ્દ, સમભિરૂઢ અને એવંભૂત Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005359
Book TitleSammati Tark Prakaran Part 01
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages234
LanguageGujarati
ClassificationBook_Gujarati
File Size11 Mb
Copyright © Jain Education International. All rights reserved. | Privacy Policy