SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ | શ્રી મહાનિશીયાધ્યયન-૨૦ एवं णिचाण स रायसीहोऽणगारसीह परमाइ भत्तिए । सओरोहो सपरिअणो (सबंधवो) धम्माणुरतो विमलेण चेअसा।।। एवं स्तुत्वा स राजसिहोऽनगारसिंह परमया भक्त्या । सावरोधः सपरिजनः सबान्धवो, धर्मानुरक्तो विमलेन चेतसा ॥ ५८ ॥ અર્થઆ પ્રમાણે રાજસિંહ શ્રેણિક મહારાજા, અનગારસિંહ અનાથી મુનિની સ્તુતિ કરીને સ્વજન, પરિજન અને અંતેઉરીઓની સાથે નિર્મલ ચિત્તથી શ્રી જિનધર્માનુરાગી. थयो. (५८-७४८) ऊससियरोमकूवो, काउण य पयाहिणं । अभिवन्दिजण सिरसा, अइजाओ नराहिवो ॥५९॥ उच्छ्वसितरोमकूपः, कृत्वा च प्रदक्षिणाम् । अभिवन्द्य शिरसाऽतियातो नराधिपः ॥ ५९॥ અર્થ–જેની રોમરાજી ખડી થઈ છે એ શ્રેણિક રાજ, મુનિરાજને પ્રદક્ષિણા દઈને અને મસ્તકથી નમસ્કાર ४रीने पोताना स्थाने गयी. ( ५६-७५० ) इयरोवि गुणसमिद्धो तिगुतिगुतो तिदंडविरओ य । विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहो तिबेमि ॥६॥ इतरोऽपि गुणसमृद्धस्त्रिगुप्तिगुप्तस्त्रिदण्डविरतश्च । विहग इव विप्रमुक्तो विहरति वसुधां विगतमोहः । इति ब्रवीमि ॥६॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy