________________
।
सानतावण्णा
શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ नाणादुमलयाइणं, नाणापक्खिनिसेविण्णं । नाणाकुमुमसंछन्न, उज्जाणं नंदणोवमं ॥३॥ तत्थ सो पासई साहु, संजयं मुसमाहियं । निसन्नं रुक्खमूलम्मि, सुकुमालं मुहोइयं ॥४॥
॥ युग्मम् ।। नानादुमलताकीण, नानापक्षिनिषेवितम् । नानाकुसुमसंछन्नमुद्यानं, नन्दनोपमम् ॥ ३ ॥ तत्र स पश्यति साधु, संयतं सुसमाहितम् । निषण्णं वृक्षमूले, सुकुमालं सुखोचितम् ॥४॥ युग्मम् ।।
અર્થ-આ મંતિકુક્ષિ ઉદ્યાન અનેક વૃક્ષ અને લતાએથી અલંકૃત, અનેક પક્ષીઓથી સેવિત અને અનેક પુષ્પથી વિભૂષિત નંદનવન સરખું છે. ત્યાં તે રાજા વૃક્ષમૂલમાં બેઠેલા સુકમલ, સુખગ્ય અને સુસમાધિવાળા સાધુને तुमे छे. (3+४-१८४+६६५) तस्स रूवं तु पासित्ता, राइणो तम्मि संजए । अच्चंतपरमो आसी, अउलो रूवविम्हओ ॥५॥ तस्य रूपं तु दृष्ट्वा , राज्ञस्तस्मिन्संयते । अत्यंतपरम आसीदतुलरूपविस्मयः ॥५॥
અર્થ-તે સાધુના વિષે રૂપને જોઈ, તે રાજાને અત્યંત प्रधान-महान ३५ना विस्मय थयो. (आश्चय ना१) (५-१८६)
अहो ! वण्णो अहो! रूवं, अहो ! अज्जस्स सोमया। अहो ! खंती अहो ! मुत्ति, अहो ! भोगे असंगता ।।६।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org