SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ । सानतावण्णा શ્રી ઉત્તરાધ્યયન સૂત્ર સાર્થ-બીજો ભાગ नाणादुमलयाइणं, नाणापक्खिनिसेविण्णं । नाणाकुमुमसंछन्न, उज्जाणं नंदणोवमं ॥३॥ तत्थ सो पासई साहु, संजयं मुसमाहियं । निसन्नं रुक्खमूलम्मि, सुकुमालं मुहोइयं ॥४॥ ॥ युग्मम् ।। नानादुमलताकीण, नानापक्षिनिषेवितम् । नानाकुसुमसंछन्नमुद्यानं, नन्दनोपमम् ॥ ३ ॥ तत्र स पश्यति साधु, संयतं सुसमाहितम् । निषण्णं वृक्षमूले, सुकुमालं सुखोचितम् ॥४॥ युग्मम् ।। અર્થ-આ મંતિકુક્ષિ ઉદ્યાન અનેક વૃક્ષ અને લતાએથી અલંકૃત, અનેક પક્ષીઓથી સેવિત અને અનેક પુષ્પથી વિભૂષિત નંદનવન સરખું છે. ત્યાં તે રાજા વૃક્ષમૂલમાં બેઠેલા સુકમલ, સુખગ્ય અને સુસમાધિવાળા સાધુને तुमे छे. (3+४-१८४+६६५) तस्स रूवं तु पासित्ता, राइणो तम्मि संजए । अच्चंतपरमो आसी, अउलो रूवविम्हओ ॥५॥ तस्य रूपं तु दृष्ट्वा , राज्ञस्तस्मिन्संयते । अत्यंतपरम आसीदतुलरूपविस्मयः ॥५॥ અર્થ-તે સાધુના વિષે રૂપને જોઈ, તે રાજાને અત્યંત प्रधान-महान ३५ना विस्मय थयो. (आश्चय ना१) (५-१८६) अहो ! वण्णो अहो! रूवं, अहो ! अज्जस्स सोमया। अहो ! खंती अहो ! मुत्ति, अहो ! भोगे असंगता ।।६।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy