________________
શ્રી મૃગાપુત્રીયાધ્યયન-૧૯
33
મ-આમ તે મૃગાપુત્ર, પાંચ મહાવ્રત, પાંચ સમિતિ અને ત્રણ ગુપ્તિએથી યુક્ત અનેલા બાહ્યાભ્યંતર તપમાં અને શ્રતારાધના રૂપ ઉપધાનમાં ઉદ્યમવંત થયા. (૮૮-૬૮૧)
य
निम्ममो निरहंकारो, निस्संगो चत्तगारवो । समो य सन्भूपसु तसे थावरे ॥ ८९ ॥ लाभालाभे मुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसाधु तहा माणावमाणओ ॥ ९० ॥ गारवेसु कसाएस दंडसल्लभरसु य । नियत्तो हाससोगाओ, अनियाणों अबंधणी ॥९१॥
3
स्थावरेषु च ॥ ८९ ॥
निर्ममो निरह कारो, समश्च सर्वभूतेषु त्रसेषु लाभालाभयोस्सुखे दुःखे, जीविते मरणे तथा । समो निन्दाप्रशंसयोस्तथा मानापमानयोः ॥ ९० ॥ गौरवेभ्यः कषायेभ्यो, दण्डशल्य भयेभ्यश्च । निवृत्तो हास्यशो काभ्यामनिदानोऽबन्धनः ॥ ९१ ॥ ॥ त्रिभिर्विशेषकम् ॥ अर्थ-भभता वगरना, निरभिभानी, निःस ंग, गौरवना त्यागी (ऋद्धि-रस-शाताना अभिभानना त्यागी), त्रस ने સ્થાવર રૂપ સવ જીવામાં સ્વ-સમાનતાદર્શો. તેમ જ લાભ કે मसाल, सुख है हु:म, लवन डे भर, निहा प्रशासा, માન કે અપમાનમાં રાગ-દ્વેષના અભાવ રૂપ સમતાવાળા, गौरव, उषायो, (अशुल व्यापारना) इंडेना त्राशु तेह, भाया
॥ त्रिभिर्विशेषकम् ॥
Jain Educationa International
निस्संगस्त्यक्तगौरवः ।
For Personal and Private Use Only
www.jainelibrary.org