________________
શ્રી જીવાજીવવિભક્તિ-અધ્યયન-૩૬
४५८
અર્થ-સિદ્ધ અને સંસાર–એમ બે પ્રકારના આ પ્રમાણે જી કહેલ છે. અજી પણ રૂપી અને અરૂપી ભેદથી બે प्रशना छे. ( २४९-१६८४ ) इइ जीवमजीवे अ, सुच्चा सदहिऊण य सव्वनयाण अणुमए, रमिज्जा संजमे मुणी ॥२४७॥ इति जीवाऽजीवांश्च, श्रुत्वा श्रद्धाय च सर्वनयानामनुमतः, रमेत संयमे मुनिः ॥२४॥
અથ–આ પ્રમાણે જીવ અને અને સાંભળીને તથા તેની શ્રદ્ધા કરીને, જ્ઞાન અને ક્રિયામાં અંતર્ગત ગમ વગેરે सवनयस मत संयममा मुनि २भै ! (२४७-१९८५)
तओ बहुणि वासाणि, सामण्णमणुपालिआ । इमेण कम्मजोगेणं, अप्पाणं संलिहे मुणी ॥२४८॥ बारसेव उ बासाइ, संलेहुक्कोसिआ भवे । संवच्छर मज्झिभिआ, छम्मासे अ जहण्णिा ॥२४९॥ पढमे वासचउक्कम्मि, विगई निज्जूहणं करे । बिइए वासचउक्कम्मि विचित्तं तु तवं चरे ॥२५०॥ एगंतरमा वामं कटू, संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइ विगिटुं तवं चरे ॥२५१॥ तओ संवच्छरद्धं, तु, विगिटुं तु तवं चरे । परिमिअं चेव आयाम, तमि संवच्छरे करे ॥२५२॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org