SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ શ્રી જીવાજીવવિભક્તિ-અધ્યયન-૩૬ ४५८ અર્થ-સિદ્ધ અને સંસાર–એમ બે પ્રકારના આ પ્રમાણે જી કહેલ છે. અજી પણ રૂપી અને અરૂપી ભેદથી બે प्रशना छे. ( २४९-१६८४ ) इइ जीवमजीवे अ, सुच्चा सदहिऊण य सव्वनयाण अणुमए, रमिज्जा संजमे मुणी ॥२४७॥ इति जीवाऽजीवांश्च, श्रुत्वा श्रद्धाय च सर्वनयानामनुमतः, रमेत संयमे मुनिः ॥२४॥ અથ–આ પ્રમાણે જીવ અને અને સાંભળીને તથા તેની શ્રદ્ધા કરીને, જ્ઞાન અને ક્રિયામાં અંતર્ગત ગમ વગેરે सवनयस मत संयममा मुनि २भै ! (२४७-१९८५) तओ बहुणि वासाणि, सामण्णमणुपालिआ । इमेण कम्मजोगेणं, अप्पाणं संलिहे मुणी ॥२४८॥ बारसेव उ बासाइ, संलेहुक्कोसिआ भवे । संवच्छर मज्झिभिआ, छम्मासे अ जहण्णिा ॥२४९॥ पढमे वासचउक्कम्मि, विगई निज्जूहणं करे । बिइए वासचउक्कम्मि विचित्तं तु तवं चरे ॥२५०॥ एगंतरमा वामं कटू, संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइ विगिटुं तवं चरे ॥२५१॥ तओ संवच्छरद्धं, तु, विगिटुं तु तवं चरे । परिमिअं चेव आयाम, तमि संवच्छरे करे ॥२५२॥ Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy