________________
શ્રી જીવાવવિભકિત-અધ્યયન-૩૬
1
॥१८२॥
॥ १८४ ॥
संतई पप्पणाईआ, अपज्जवसिआवि अ ठि पडुच्च साईआ, सपज्जवसिवि अ पलिओमा उ तिणि उ, उक्कोसेण विहिआ । आउठिई थलयराणं, अंतोमुहुतं जहणिआ ॥ १८३॥ पलिओमाई तिष्णि उ, उक्कोसेण विआहिआ । पुव्यकोडीपुहुरोणं, अंतोहुतं जहणिआ काय ठई थलयराणं अंतरं तेसिमं भवे काळं अनंतमुक्कसं, अंतो मुहुतं जहण्णगं विजढंमि सए काए, थळयराणं तु अंतर चम्मे उ लोमपक्खी अ, तइआ समुग्गपक्खी अ ॥ १८६॥ विततपक्खी अ बोधव्वा, पक्खिणो उ चउव्विहा । लोएगदेसे ते सव्वे, न सव्वत्थ विआहि ॥ १८७॥ ॥ दशभिःकुलकम् ॥
1
1196411
I
1
चतुष्पदाश्च परिसर्पाः, द्विविधाः स्थलचराः भवेयुः । चतुष्पदाश्चतुर्विधास्तु तान्मे कीर्तयतः श्रृणु एकखुराद्विखुरा चव, गण्डीपदाः सनखपदाः हयादयो गवादयोः गजादयः सिंहादयः भुञ्जरः परिसर्पास्तु, परिसर्पा द्विविधा भवेयुः गोधादयोऽहिकादयकैका अनेकधा भवेयुः लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च
Jain Educationa International
"
For Personal and Private Use Only
૪૩૯
॥१७८॥
1
॥ १७९॥
}
1182011
I
॥ १८१ ॥
1
॥१८२॥
www.jainelibrary.org