SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ શ્રી જીવાવવિભકિત-અધ્યયન-૩૬ 1 ॥१८२॥ ॥ १८४ ॥ संतई पप्पणाईआ, अपज्जवसिआवि अ ठि पडुच्च साईआ, सपज्जवसिवि अ पलिओमा उ तिणि उ, उक्कोसेण विहिआ । आउठिई थलयराणं, अंतोमुहुतं जहणिआ ॥ १८३॥ पलिओमाई तिष्णि उ, उक्कोसेण विआहिआ । पुव्यकोडीपुहुरोणं, अंतोहुतं जहणिआ काय ठई थलयराणं अंतरं तेसिमं भवे काळं अनंतमुक्कसं, अंतो मुहुतं जहण्णगं विजढंमि सए काए, थळयराणं तु अंतर चम्मे उ लोमपक्खी अ, तइआ समुग्गपक्खी अ ॥ १८६॥ विततपक्खी अ बोधव्वा, पक्खिणो उ चउव्विहा । लोएगदेसे ते सव्वे, न सव्वत्थ विआहि ॥ १८७॥ ॥ दशभिःकुलकम् ॥ 1 1196411 I 1 चतुष्पदाश्च परिसर्पाः, द्विविधाः स्थलचराः भवेयुः । चतुष्पदाश्चतुर्विधास्तु तान्मे कीर्तयतः श्रृणु एकखुराद्विखुरा चव, गण्डीपदाः सनखपदाः हयादयो गवादयोः गजादयः सिंहादयः भुञ्जरः परिसर्पास्तु, परिसर्पा द्विविधा भवेयुः गोधादयोऽहिकादयकैका अनेकधा भवेयुः लोकैकदेशे ते सर्वे, न सर्वत्र व्याख्याताः इतः कालविभागं तु, तेषां वक्ष्ये चतुर्विधम् सन्तति प्राप्याऽनादिका, अपर्यवसिता अपि च स्थिति प्रतीत्य सादिकाः सपर्यवसिता अपि च Jain Educationa International " For Personal and Private Use Only ૪૩૯ ॥१७८॥ 1 ॥ १७९॥ } 1182011 I ॥ १८१ ॥ 1 ॥१८२॥ www.jainelibrary.org
SR No.005336
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1983
Total Pages488
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy