________________
४३४
શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ અંતર્મુહૂર્તનું થાય છે–એમ જાણવું. આ નારકી જીવેના qg-14-२२-२५-सथाननी अपेक्षाम्मे - ध लेहो छे. (१६० थी १६८-१५८८ थी १६०७)
पंचिंदिअतिरिक्खाउ, दुविहा ते विआहिआ । समुच्छिमतिरिक्खा य, गम्भवक्कंतिआ तहा ॥१७॥ दुविहावि ते भवेतिविहा, जलयरा थलयरा तहा। खहयरा य बोधव्वा, तेसिं भेए सुणेह मे ॥१७॥ मच्छा य कच्छभा य, गाहा य मगरा तहा । सुंसुमारा य बोधव्या, पंचहा जलयराहिआ ॥१७२॥ लोएगदेसे ते सव्वे, न सम्बत्थ विआहिआ । एत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥१७३॥ संत पप्पडणाईआ, अपज्जवसिआवि अ । ठि पडुच्च साईआ, सपज्जवसिआवि अ ॥१७४॥ एगा य पुत्रकोडी उ, उक्कोसेण विआहिआ । आउठिई जलयराणं, अंतोमुहु जण्णिा ॥१७५॥ पुव्वकोडिपुहुत्वं तु, उक्कोसेण विआहिआ । कायठिई जलयरणं, अंगोमुहुत्वं जहन्नयं १७६॥ अणंतकालमुक्कोसं, अंतोमुहु जहन्नगं । विजदंमि सए काए, जलयराणं तु अंतरं ॥१७७॥
॥ अष्टभिःकुलकम् ।। पञ्चेन्द्रियतिर्यञ्चश्व, द्वि वेधास्ते व्याख्याताः संमूछिमतिर्यञ्चश्च, गर्भव्युत्क्रान्तिकास्तथा ॥१७॥
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org